OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 23, 2024

 आणवायुधसञ्चयेषु पाकिस्थानः भारतस्य तुल्यं स्थानम् अधिगच्छेत्। 

   नवदिल्ली> विगते जनुवरि मासस्य प्रतिवेदनानुसारम् आणवायुधसञ्चयेषु पाकिस्थानः भारतस्य उपतुल्याः आणवायुधसञ्चयाः सन्ति इति संसूचितम् । Stockhome international peace research institute इत्यस्य प्रतिवेदने अस्ति इदं विवरणम्। एतत् अनुसृत्य पाकिस्थानस्य पार्श्वे १७० शस्त्राणि सन्ति। भारतस्य पार्श्वे १७२ शस्त्राणि च सन्ति। चीनस्य पार्श्वे ५०० शस्त्राण्यपि सन्ति ।