OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 18, 2024

 पश्चिमवंगे रेल् यानदुर्घटनया १५ मृताः; ६५ आहताः। 

रेल् यानदुर्घटनायाः दृश्यम्। 

डार्जिलिंग्> पश्चिमवंगराज्ये डार्जिलिंग् जनपदे दुरापन्नायां  रेल् यानदुर्घटनायां १५ यात्रिकाः  मृत्युमुपगताः। ६५ जनाः व्रणिताश्च। 

  ह्यः प्रभाते ८. ३० वादने न्यू जयपालगुरि रेल् याननिस्थाने आसीत् दुर्घटना। याननिस्थानात् प्रस्थितस्य काञ्चन् गंगा एक्स्प्रेस यानस्य पृष्ठभागे अतिवेगेन आगच्छत् पण्यवाहकयानम् अघट्टत्। घट्टनस्य आघाते यात्रायानस्य ४ कक्षाः विशीर्णाः। पण्ययानस्य कतिपयकक्षाश्च व्यतिचलितपथाः अभवन्। 

  मृतेषु त्रयः पण्ययानस्य यात्रायानस्य च सेवकाः भवन्ति। याननिस्थाने सङ्केतसंविधानं प्रवर्तनक्षमं नासीदिति सूच्यते। पण्ययानचालके जाता अनवधानता एव दुर्घटनाकारणमिति मन्यते।