OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 18, 2024

 राहुलगान्धी वयनाट् त्यजति; राय्बरेलिं संरक्षति।

राहुलगान्धी प्रियङ्कागान्धी च। 

उपनिर्वाचने प्रियङ्का गान्धी वयनाटे स्पर्धिष्यते। 

नवदिल्ली> ह्यः इन्डियन् नाषणल् कोण्ग्रस् दलस्य राष्ट्रियाध्यक्षेण मल्लिकार्जुन खार्गे वर्येण निगदितं यत् कोण्ग्रस् नेता राहुलगान्धी स्वस्य वयनाट् मण्डलस्य लोकसभासदस्यपदं त्यक्त्वा रायबरेली मण्डलस्य सदस्यपदं संरक्ष्यति। गते सामान्यनिर्वाचने राहुलगान्धी मण्डलद्वयादपि लोकसभासदस्यरूपेण चितः आसीत्। किन्तु भारतस्य जनप्रातिनिध्यनियमानुसारं एकस्मादधिकात् मण्डलात् चितः चेत् फलप्रख्यापनस्य १४ दिनाभ्यन्तरे एकं स्थानमेव संरक्ष्य निर्णयः कार्यः। अतः ह्यः समायोजिते दलस्य प्रवर्तकसमित्युपवेशने उपर्युक्तः निर्णयः कृतः। 

  परन्तु राहुलगान्धिनः वयनाट्मण्डलं प्रति ममतामालक्ष्य आगामिन्युपनिर्वाचने तस्य सोदरी प्रियङ्का गान्धी तत्र कोण्ग्रसदलाय स्पर्धिष्यति। राजनैतिकस्पर्धासु स्वस्मै ऊर्जं प्रदत्तं वयनाट् मण्डलं परित्यक्तुं गान्धिपरिवारेण न शक्यत इति परं राहुलगान्धिनाप्युक्तम्। अत एव प्रियङ्कायाः स्थानाशित्वं प्रख्यापितम्।