OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 29, 2023

 राष्ट्रपतिभवनस्थे 'मुगल् उद्यानं' परम् 'अमृतोद्यानम्'।

नवदिल्ली> 'मुगल् गार्डन्' इति नाम्ना प्रशस्तानि राष्ट्रपतिभवनस्थानि उद्यानानि अमृतोद्यानम् इति पुनर्नाम्नीकृतानि। स्वातन्त्र्यस्य ७५ तम वार्षिकोत्सवस्य - आसादी का अमृतमहोत्सवस्य- अंशतया एव पुनर्नामकरणमिति राष्ट्रपतिभवनेन प्रस्तुतम्। 

  १५ एकर् परिमिते विस्तारे व्यापृतानि एतानि उद्यानानि श्रीनगरस्थैः मुगलुद्यानैः सह सादृश्यत्वात् तथा मुगलप्रशासनकालीयानि  उद्यानानि चेत्यतः  मुगल गार्डनिति प्रथामवाप। 

  उद्यानोत्सवस्य अंशतया प्रतिवर्षं वसन्तर्तौ सामान्यजनेभ्यः सन्दर्शनानुज्ञा देया।