बहिराकाशदौत्येषु भारतीय बहिराकाश - अनुसन्धान-संस्थया साकम् अन्याः निजीयसंस्थाः च। इन्स्पेस् आस्थानमन्दिरम् उद्घाटितम्।
अहम्मदाबाद्>विश्वस्मिन् बहिराकाशविपण्यां भारतस्य योगदानं संवर्धनीयम्। तदर्थं निजीय मण्डलाय नूतनाशयाय च वेदिकां दातव्यमस्ति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम्। इन्स्पेस् आस्थानमन्दिरं उद्घाटनं कृत्वा भाषमाणः आसीत् सः। बहिराकाशदौत्येषु भागं स्वीकर्तुं निजीयसंस्थाभ्यः सौकर्यं प्रददातुमेव इन्स्पेस् इत्यस्य प्रारम्भः कृतः।तद्वारा राष्ट्रे विविध निजीयसंस्थायाः ऐ एस् आर् ओ संस्थया सह मिलित्वा प्रवर्तयितुं अवसरो लभते। बहिराकाशानुसन्धानदौत्येषु तथा नूतनसूचनप्रौद्योगिकविद्याविकसन प्रवर्तनेषु च ऐ एस् आर् ओ संस्थायाः सौकर्याणि अपि उपयोक्तुं इन्स्पेस् साहाय्यं प्रदास्यति। बहिराकाशमण्डले निजीयनिक्षेपाणां तथा नूतनाशयानां च प्रोत्साहनार्थं भारतसर्वकारेण गुजरात् राज्ये स्थापितं भवति इन्स्पेस्।