OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 10, 2021

 परीक्षणयात्रा विजयप्रदा। ऐ एन् एस् विक्रान्तः कोच्चीदेशे प्रत्यागतः।

 


 कोच्चि> प्राथमिकस्तरपरीक्षणयात्रायाः पूर्णतामवाप्य ऐ एन् एस् विक्रान्तः कोच्चिदेशे प्रत्यागतवान्।  आरबसमुद्रे पञ्चदिनयात्रां समीचीनरीत्या पूर्तीकृत्यैव  नाविकसेनायाः ऐ एन् एस् विक्रान्तस्य प्रतिनिवर्तनम्। महानौकायाः कार्यक्षमता गतपञ्चदिनेषु परीक्षिता च। भारतेन पूर्णातया स्वदेशे निर्मिता महानौका भवति ऐ एन् एस् विक्रान्तः। भारतीयनाविकसेनायाः विधानमहानिदेशकालयेन (Directorate general of navel Design)  विक्रान्तस्य रूपकल्पना कृता। निर्माणेषु प्रतिशतं ८६  प्रवर्तनानि  कोच्चि महानौकाशालायाम् (Cochin Shipyard Ltd)  एव समभवत्।