केरले कोविड्बाधितानां प्रतिदिनसंख्या द्विशताधिका।
प्रमुखनगरेषु अधिकजाग्रता ।
अनन्तपुरी> गतदिनद्वये केरले कोविड्रोगिणां प्रतिदिनसंख्या अनुस्यूततया द्विशतमुद्गच्छति। ह्यः २४० जनाः रोगबाधिताः अभवन्। परह्यः तु २११ जनाः कोविड्भावाः जाताः। ह्यस्तनरूग्णेषु १५२ जनाः विदेशेभ्यः प्रत्यागताः भवन्ति। ४२ इतरराज्येभ्यः आगताश्च। अद्यावधि रोगबाधिताः ५२०४।
तथा च प्रतिदिनं रोगमुक्तिं भूयमानानां संख्या अपि द्विशताधिका वर्तते। ह्यः परह्यः च यथाक्रमं २०९, २०२ जनाः विरुजः जाताः। आहत्य ३०४८ रोगविमुक्तिं प्राप्ताः।
केरलस्य राजनगरीमभिव्याप्य प्रमुखानि नगराणि रोगव्यापनभीत्यां वर्तन्ते। अनन्तपुर्यां पालयंस्थानस्थे आपणे तथा कोच्चीनगरस्थे आपणे च केचन सम्पर्केण रोगबाधिताः जाताः। किन्तु रोगस्रोतांसि न प्रत्यभिज्ञातानि इत्येतत् आशङ्कां संवर्धते। मलप्पुरं कण्णूर् जनपदयोरपि सम्पर्केण रोगबाधिताः सन्ति। तेषु स्थानेषु अतिजाग्रताप्रक्रमाः आरब्धाः।