मण्डलीय-समग्रार्थिक -सख्यरूपीकरण-मेलने (आर् सि इ पि) भागं कर्तुं नरेन्द्रमोदी बाङ्कोक् मध्ये।
नवदहली> सोमवासरे बाङ्कोक् मध्ये सम्पद्यमाने आर् सि इ पि रूपीकरणमेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अपि भागं करिष्यति। तदर्थं तेन अद्य गम्यते। व्यवस्थायाः अव्यक्ततां परिहार्य समग्रपरिशोधाय १६ राष्ट्रेभ्यः वाणिज्यमन्त्रीणां मेलनमपि वर्तते। तदनन्तरं परियोजनां सम्बन्ध्य प्रख्यापनं भविष्यति। एतन्मेलनात्परं मोदी १६-तमे आसियान् उन्नतमेलने तथा ईस्ट् एष्यमेलने च भागं करिष्यति।