प्रणब् मुखर्जी, नानाजी देश्मुख्, भूपन् हसारिका इत्येतेभ्यः भारतरत्नपुरस्कारः।
प्रणब्मुखर्जी भूपन् हसारिका, नानाजी देश्मुख्। |
नवदिल्ली > भूतपूर्वः राष्ट्रपतिः प्रणब् कुमार् मुखर्जी, भारतीय जनसङ्घस्य तथा राष्ट्रिय स्वयंसेवक सङ्घस्य च भूतपूर्वनेता नानाजी देश्मुखः, विश्रुतः सङ्गीतज्ञः भूपन् हसारिका इत्येते भारतरत्नपुरस्कारेण बहुमानिताः। राष्ट्राय दत्तां समग्रयोगदानं परिगणय्य एव एतेभ्यः त्रयेभ्यः राष्ट्रस्य परमोन्नतबहुमतिः समर्पितः।
नानाजी, भूपन् इत्येताभ्यां मरणानन्तरबहुमतिरूपेणैव भारतरत्नं दीयमानमस्ति। विनयेन कृतज्ञतया च सह पुरस्कारं स्वीकरोमीति प्रणब् मुखर्जिना 'ट्विटर्' द्वारा स्वस्य प्रतिकरणं कृतम्।