स्फोटनपरम्परां लक्ष्यीकृत्यस्फोटनपरम्परां लक्ष्यीकृत्य प्राप्ताः दश भीकराः गृहीताः।
नवदिल्ली > भारतस्य प्रमुखान् हन्तुं विविधस्थानेषु स्फोटनं कर्तुं च निगूढं प्रयतितवन्तः दश भीकराः 'एन् ऐ ए' संस्थया गृहीताः। आगोलभीकरसंस्थातः ऐ एस् नामिकातः प्रचोदनेन रूपवत्कृतायां 'हर्कत् उल् हर्ब् ई इस्लाम्' इत्यस्यां संस्थायां अङ्गाः भवन्ति निगृहीताः। राष्ट्रिय स्वयं सेवकसंघस्य कार्यालयं दिल्ली आरक्षकास्थानं च आक्रमितुं ते उत्सहन्ते स्म इति सूच्यते। एतेभ्यः २५ किलोपरिमितः स्फोटकवस्तुसञ्चयः सप्त भुशुण्डयः, प्रादेशकनिर्मितं 'रोक्कट् लोञ्चर्', शताधिकाः जङ्गमदूरवाण्यः , नालिकाबोम्बनिर्माणसामग्र्यः इत्यादयः अपि गृहीताः।
गृहीताः भीकराः विशदान्वेषणाय देशीयान्वीक्षणसंस्थायाः [एन् ऐ ए] सकाशं नीताः। प्राप्ताः दश भीकराः गृहीताः।