युवतीप्रवेशः - शबरिगिरौ सङ्घर्षः , निरोधाज्ञा।
पम्पा > शबरीशमन्दिरे अपि वयोभेदं विना महिलाः प्रवेष्टुम् अर्हाः इति सर्वोच्चन्यायालयस्य विधिं प्रतिरुध्य शबरिगिरिपरिसरे सङ्घर्षान्तरिक्षः। सङ्घर्षः परिधिम् उल्ललंघयत् इत्यतः चतुर्षु प्रदेशेषु जनपदाधिकारिणा निरोधाज्ञा प्रख्यापिता।
निलक्कल् , इलवुङ्कल्, पम्पा , सन्निधानम् इत्येतेषु प्रदेशेषु एव निरोधाज्ञा उद्घोषिता। ह्यः निलक्कल् प्रदेशे सम्पन्ने सङ्घर्षे चतस्रः वनिताः अभिव्याप्य ११ माध्यमप्रवर्तकाः आहताः। अधुनातनकाले वर्तमानान् आचारान् उल्लङ्घयन् शास्तृदर्शनं कर्तुम् काश्चन महिलाः आगतवत्यः इति संघर्षस्य हेतुः।