चीनस्य बेल्ट् आन्ट् रोड् योजनायां भागं न स्वीकरिष्यति इति भारतम्।
चिङ्दवो > चीनस्य नायकत्वेन चाल्यमानः चीनस्य बेल्ट् आन्ट् रोड् योजनायां भागं न स्वीकरिष्यति इति उक्तवान् नरेन्द्रमोदी। षाङ्हाय् कोर्परेषन् ओर्गनैसेषन् इति उच्चकोटि मेलने भाषमाणावसरे एव सः स्वाभिमतान् प्राकाशयत्। प्रातिवेशिकराष्ट्रेण सह तथा एस् सि ओ राष्ट्रेण सह च गतागतसुविधां वर्धापयितुं भरतं प्रथमस्थानं कल्पयति। किन्तु राष्ट्राणां शासनाधिकारं सीमां च परिगणय्य भवितव्यं इयं सुविधा इति उच्चकोट्यां भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।