आत्मविश्वासयुक्त-राष्ट्रनिर्माणं यूनामेव शाक्यते - राष्ट्रपतिः रामनाथ कोविन्दः।
नवदिल्ली> आत्मविश्वासेन भविष्यत्कालं मनसिनिधाय प्रतीक्षानिर्भरं राष्ट्रनिर्माणं यूनामेव शक्यते इति राष्ट्रपतिना रामनाथ कोविन्देन उक्तम्। गणतन्त्रदिनात् पूर्वं राष्ट्रं प्रति भाषमाणः आसीत् राष्ट्रपतिः। राष्ट्रपौरेषु ६०% जनाः ऊन पञ्चत्रिंशत् ३५ वयस्काः एव। अस्माकं भविष्यः प्रतीक्षा च तेषां हस्तेषु एव।
अस्माकं शिक्षासम्प्रदायः परिष्करणीयः आधुनिक समस्या परिहाराय समर्था भवतु सा। केवलं कण्ठस्थीकरणं पुनरवतारणं च इति मा भवतु शिक्षया। चिन्तावर्धनाय नैपुणी वर्धनाय च उपकारकाः भवतु शिक्षा। युवजनान् स्पर्धाक्षमयुक्तान् कर्तुं योग्याः योजनाः इदानीम् आरब्धाः सन्ति। प्रतिभायुक्ताः सन्दर्भः उपयोक्तव्यः इति च राष्ट्रपतिना यूनः उपदिष्टाः।