कोच्चि नगरे "स्वच्छाग्रहः"
कोच्चि >शुचित्वकार्यक्रमस्य स्वच्छभारतस्य प्रचरणीयस्य हृस्वचित्रस्य "स्वच्छाग्रहस्य " प्रदर्शनोद्घाटनं केन्द्र नगरविकसनसचिव: वेंकय्यनायिटु महोदय: कोच्चि नगरे आचरति स्म। विविध भाषाभ्य: समाहृतानि चित्राणि ४३४६ संख्यकानि परिगण्य तेभ्य: चितानि दश आकल्पयन्ति। २०१९अक्टूबर २ स्वच्छभारत पद्धति सम्पूर्ण राष्ट्रे प्रवर्त्तिष्यते इति वेंकय्य नायिटु महोदय: अवदत्। राष्ट्रस्य,समाजस्य व्यक्तीनां च स्वस्थ: तेज: च शुचित्वमाश्रित्य इति अवदत्।