भारतम् अन्टार्टिका च एकं भूतलखण्डम् - प्रमाणं लब्धम्।

कोल्कत्ता
> शतकोटि संवत्सरात् पूर्वं भारत- उपभूखण्डम् अण्टार्टिका भूखण्डस्य
भागः आसीत् इत्यूहः सत्यमिति भूगर्भ वैज्ञानिका: सप्रमाणम् वदन्ति ।
मानवानां उत्पत्तेः पूर्वें भूमेः प्रतलचलनानानि एव भूखण्डस्य
संयोग-वियोगयोः कारणमिति अनुमानं सत्यमिति भौम -परिणाम संबन्धतया
अनुसन्धानं कृतवता भारत स्विस्सर्लन्ट् संयुक्त वैज्ञानिकानां दलेन एव
सप्रमाणं प्रकाशितम्। ओडीषा जार्खण्ड मण्डलयोः पूर्वघट्ट पर्वत-भागेषु
कृतानुसन्धानमेव प्रमाणलब्धेः कारणमिति देवाशिश् उपाध्यायः अवदत् । एषः
खर्गपुर ऐ.टी संस्थायाः भैमवैज्ञानिकः भवति।