कण्डकसूकरमीनः जाले बद्धः
विषिञ्ञम् (केरळम्)>सागरमुखे कण्डकसूकरमीनः जाले बद्धः सलिलात् बहिरानीतः सूकरमीनः झटुत्येव पादकन्तुकसमं शरीरस्य आकारम् उद्पादितवान्, कण्डकानि शारीरमखिलम् प्रदर्श्य भाययितुमारब्द्धवान्, जनाः आश्चर्यभरिताः अभवत् श्वेतवर्ण- बृहदाकारमुख-गोलाकारनेत्र-युक्तोടयम् Porcupine fish इति आङ्गलेये अभिज्ञायते।