Menu
Home
E- Journal
Sanskrit Literature
Grievance Cell
Sanskrit Movie Song
Online Journalism
Sanskrit In Daily Use
Skt Promotion
Bylaws
New Words
Our Motto
Job Vacancy
पत्रकारिता
Gallery
OUR YouTube Channels
1. SampratiVartah |
2. SampratiVisvam |
Statutary Warning-
चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया
https://twitter.com/samprativartah
marquee
संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥
व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।
Social Media
Tuesday, March 29, 2016
राष्ट्रिय-चलनचित्रपुरस्कारः प्रख्यापितः; बाहुबलिः उत्तममं चित्रम्।
नवदिल्ली> उत्तम चलन-चित्रपुरस्कारः बाहुबलिं प्राप्तः। एं एस् राज मौलिः भवति अस्य चित्रस्य सूत्रधारः । 'पिकु'
नामकस्य हिन्दी चलनचित्रस्य अभिनयनाय उत्तमनटस्य पुरस्कारः अमिताभ बच्चन्वर्याय अलभत। उत्तमा नटी कङ्कण रनौत् च (तनु वेड्स् मनु रिट्टेण्स् इतिचित्रम् )।
Newer Post
Older Post
Home