केरळ सर्वकारस्य वेबसैट् बलात् नीतः
अनन्दपुरी
- पाकिस्थनदेशीयेन अन्तर्जालभीकरेण केरळ सर्वकारस्य औद्योगिकी सैट्
बलात् नीत्वा नाशितः । भारतस्य ज्वलन्त्याः देशीयपताकायाः चित्रं
स्थापयित्वा पाकिस्थानः सिन्दाबाद् इति प्रथमे पुटे लिखितमासीत् । http://kerala.gov.in इति
नामकः सैट् शनिवासरे अर्थ रात्रौ एव स्वाधीनतां विनष्टः। भीकरेण स्वस्य
सैट् नाम अपि तत्र लिखितम् । पाकि स्थानीयः फैसल् नाम सङ्गणक विदग्धः एव
अस्य नीच कर्मणः सूत्रधारः इति सूचना अस्ति। सुरक्षा मिथ्या भवति इति वदति
स: । पाक् सैबर अट्टाक्केर्स् दलस्य अङ्ग: एष: इति तस्य फेस् बुक्
व्यक्ततया वदति । २००९ तः विविधान् वेब् सैट् सञ्चयान् गृहीत्वा नाशयतः।
एतस्य वैयक्तिकम् सैट् ब्रिट्टण् देशे पञ्चीकृतः अस्ति
। दत्त (Data) केन्द्रस्य साहाय्येन अन्तर्जाल निस्थानस्य पुनस्थापनाय
प्रयत्नं कुर्वन् अस्ति । सैबर सेल् द्वारा अन्वेषणम् अपि आरब्धम् ।
पाकिस्थानाय 'मल्लू' सैबर् सोल्जियेर्स् प्रत्याक्रमणम् अकुर्वन् ।

-निजीयलेखक:
संस्कृतं लोकप्रियम्
-
|
-रमेशः
सिरियायां इस्लामिक् स्टेट् केन्द्रान् प्रति व्योमाक्रमणम्

IS मध्ये भागं कर्तुं 30,000 वैदेशिकाःयुवानः सिरियां प्रति प्रस्थिताः इति सूचना अस्ति।
केरलेषु शौचालयेभ्यः अम्बायाः १०० कोटिः
परिस्थितिप्रवर्तकः कल्लेन् पोक्कुटः प्रकृत्यां लीनः
कण्णूर्-
परिस्थितिप्रवर्तकः कल्लेन् पोक्कुटः दिवंगत । सः ८५ वयस्कः आसीत्।
कण्णूर् चेरुकुन्नु मिशन् आतुरालये एव तस्य अन्त्यम्। 'कण्डल् वनानां'
संरक्षणाय तस्य प्रवर्तनम् अतिमहत्तरम् आसीत्।अनेन प्रवर्तनेन सः जनानं
मध्ये श्रद्धेयः अभवत्। युनेस्को संस्थायाः परिस्थितिविभागेन पोक्कूटस्य प्रवर्तन श्लाखितमासीत्
- पी. रती