रविवासरे सोमस्य आकार: 'गुरुः' भविष्यति।
![]() | |
"चन्दिर मातुल हे !तावक पद्मपुटे किमस्ति। नम्रमुखेन तिष्ठन् अम्बर कुम्भिराजोपरि किम्"।। |
वाशिङ्टण् - चन्द्रबिंब स्य आकार: प्रकाशः च वर्धमानः सूप्पर् मूण् प्रतिभासः रविवासरे रात्रौदृष्टुंशक्यते । ३३ वत्सरात् पूर्वमासीत् एतादृश दृश्य विस्मयः। भूमी चन्द्रयोः स्थिति: तस्मिन् दिने नातिदूरे वर्तते। (भूमातुः चन्दिरमातुलयोः मिथः दर्शनम् )
स्वामी दयानन्दसरस्वती समाधिस्थः
उत्तराखण्डे ऋषीकेशे चिन्मयतपोवने बुधवासरे रात्रौ १० वादने आसीत् समाधि: । वृक्करोगबाधया बहुकालेभ्यः चिकित्सायाम् आसीत् । प्रधानमन्त्रिण: नरेन्द्रमोदीवर्यस्य गुरुः भवति दयानन्दसरस्वती । तमिलुनाड् राज्ये कुम्भकोणे मञ्चक्कुटि ग्रामे गोपालय्यर् बालाम्बाल् दम्पत्यो: पुत्रत्वेन 1930 आगस्त 15 दिनाङ्के जातोऽयं महात्मा । पूर्वाश्रमे नटराज इत्यासीत् नाम । 1962 तमे वर्षे स्वामिन: चिन्मयानन्दात् अयं सन्यासं स्वीकृतवान् । ततः चिन्मयानन्दस्वामिनः कार्यदर्शीरूपेण तथा "तपोवन प्रसाद "मासिकायाः सम्पादकत्वेन च कार्यं कृतवान् । ब्रह्मसूत्रं , न्यायशास्त्रं , पाणिनीयव्याकरणम् इत्यादिषु अगाध पाण्डित्यम् अस्य आसीत् ।1965 तमे चिन्मयानन्द स्वामिनः देहास्वास्थ्ये सति अयं "चिन्मय सान्दीपनी "इत्यस्य आचार्यस्थानम् ऊढवान् । ततः अमेरिकायां सैलोस् बर्ग् मध्ये तथा ऋशीकेशे आनक्कट्टी इत्यादिषु स्थानेषु वेदान्तपठनार्थम् आर्षविद्यागुरुकुलानि स्थापितवान् । सप्तम्बर् 11 दिनाङ्के उत्तराखण्डं प्राप्तः प्रधानमन्त्री गुरूं सन्दर्शितवान् आसीत्। गुरोः देहवियोगः व्यक्तिगतं नष्टमिति श्रीमता मोदिना ट्विट्टर् मध्ये लिखितम्।![]() |
उत्तराखण्ड् संस्कृत अक्कादमी इत्यनया समायोजिता विविधाः संस्कृत प्रतियोगिताः |
हज्ज् अनुष्ठानमध्ये महान् दुरन्तः-७१७ मरणानि।

वि.एम्.सि.नम्पूतिरिप्पाट् निर्यातः।
