अन्ताराष्ट्रियसङ्गोष्ठीसहितं विश्वसंस्कृतसम्मेलनं सम्पन्नम्।
डो पि सि मुरलीमाधवाय साहित्यविद्याभ्यासपुरस्कारः। विश्वसंस्कृतसम्मेलनस्य उद्घाटनं केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिः प्रोफ.श्रीनिवासवरखेटी निर्वहति।
पुरी> केन्द्रीय संस्कृतविश्वविद्यालयस्य तथा लोकभाषाप्रचारसमितिः, पुरी इत्यस्य च संयुक्ताभिमुख्ये ओडीशायां पुरीस्थस्य केन्द्रीय संस्कृतविश्वविद्यालयस्य परिसरे २०२५ मार्च् २९ दिनाङ्कतः ३१ दिनाङ्कपर्यन्तं त्रिदिवसीयं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 'विश्वहिताय संस्कृतम्' इति कृतनामधेये अस्मिन् सम्मेलने 'भारतस्य ज्ञानपारम्पर्यः आधुनिकता च' इत्यमुं प्रकरणमाधारीकृत्य विदेशानभिव्याप्य चतुश्शताधिकाः प्रबन्धाः अवतारिताः।
सम्मेलनमिदं केन्द्रीय संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफेसर् डो श्रीनिवास वरखेटी वर्यः उदघाटयत्। अमृतानन्दमयीदेव्याः अनुग्रहवचांसि सुविद्यामृतप्राणवर्यः वाचनमकरोत्। कार्यक्रमेस्मिन् संस्कृतभाषायै साहित्याय च दत्तं समग्रयोगदानं पुरस्कृत्य केरले श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः साहित्यविभागस्य पूर्वाधिपः प्रोफ पि सि मुरलीमाधवः साहित्य-विद्याभ्यासपुरस्कारेण समादृतः।