नूतनस्य पाम्पन् पट्टिकाशकटमार्गस्य उद्घाटनं रामनवमीदिने भविष्यति।
चेन्ने> तमिल्नाडे रामनाथपुरं जिल्लायां मण्डपस्य तथा रामेश्वरस्य च परस्परसंबन्धाय निर्मितस्य नूतन-पाम्पन् सेतोः उद्घाटनम् एप्रिल् मासस्य षष्ठे दिनाङ्के रामनवमीसुदिने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी करिष्यति। सेतोः पुननिर्माणप्रवर्तनम् अनुवर्त्य स्थगितानां रेल्यानसेवनानां समारम्भः च भविष्यति। उद्घाटनदिने नरेन्द्रमोदी रामेश्वरं राममन्दिरं च सन्दर्शयिष्यति। एप्रिल् मासस्य चतुर्थे दिने पञ्चमे दिने च श्रीलङ्कां संदृश्य तत्रतः रामेश्वरं प्रति प्रधानमन्त्री आगमिष्यति इति ज्ञायते॥