बङ्गलादेशे पुनः न्यूनपक्षजातीयः हतः।
धाक्का> बङ्गलादेशे पुनः न्यूनपक्षजातीयः संघहत्याविधेयः अभवत्। नर्सिङदि नगरे नित्योपयोगवस्तूनि विक्रियमाणः आपणिकः मोणी चक्रवर्तीनामकः हिन्दुजातीयः एव सोमवासरस्य रात्रौ अज्ञातसंघस्य छुरिकाप्रयोगेण हतः। अपराधिभ्यः रक्षिपुरुषैः मार्गणमारब्धम्।
जसोर् जनपदे प्रादेशिकदिनपत्रस्य प्रकाशकं व्यापारिणं च हिन्दुयुवकं भुषुण्डिप्रयोगेण हननस्य होराणामाभ्यन्तरे आसीदियं हत्या प्रवृत्ता। एकमासाभ्यन्तरे बङ्गलादेशे हत्याविधेयः पञ्चमः हिन्दुधर्मीयः भवति मोणी चक्रवर्ती। षेख् हसीनायाः प्रशासनपतनानन्तरं न्यूनपक्षवंशीयान् विरुध्य आक्रमणानि वर्धन्ते एव।
.jpeg)

.webp)




