बिहारे द्वितीयचरणे ६८. ९% मतदानम्।
पाट्ना> बिहारे विधानसभानिर्वाचनस्य द्वितीयचरणे ६८. ९% मतदानं सम्पन्नमिति निर्वाचनायोगेन निगदितम्। राज्यचरित्रे सर्वकालीनाभिलेख्यमिति सूच्यते। प्रथमचरणे ६४.६% मतदानं सम्पन्नमासीत्। १४ तमे दिनाङ्के मतगणना भविष्यति।
दिल्ली स्फोटनम्।
आत्मघात्याक्रमणं सन्दिह्यते।
दिल्ली> गतदिने दुरापन्नं कार् यानस्फोटनम् आसूत्रितमिति गृहमन्त्रालयेन सूचितम्। तत्र भीकरवादिनां भागभागित्वं नावगणनीयमिति अधिकारिभिः सूचितम्।
जेय्षे मुहम्मद इत्यस्य संघटनस्य भागभागित्वं सन्दिह्यते। अतः आत्मघात्याक्रमणमेव विधत्तमिति सूच्यते। कार् यानस्य इदानीन्तनस्वामी आरक्षकैः निगृहीतः।
मालद्वीपे भारतस्य साहाय्येन निर्मितं अन्ताराष्ट्रियविमानपत्तनम् उद्घाटितम्।
बहुकालं यावत् नयनीतिविच्छेदेन पीडिते मालद्वीपे भारतस्य साहाय्येन निर्मितं हनीमाधू विमानपत्तनं मालद्वीपस्य राष्टपतिना मुहम्मद् मुयिसु महोदयेन उद्घाटितम्। रविवासरे समापन्ने समारोहे भारतस्य केन्द्रव्योमयानसचिवः के राम्मोहन् नायिडुः भागं स्वीकृतवान्। भारतस्य मालिद्वीपस्य च मिथः षष्टिवर्षपर्यन्तं स्थितस्य नयनीतिबन्धस्य स्मारकोऽयं भवति विमानपत्तनमिदम् इति मुयिसुना अभिप्रेतम्।
दिल्ल्यां महत्स्फोटनं - १३ जनाः हताः। २४ जनाः आहताः।
रक्तदुर्गः।
दिल्ली> प्राचीनदिल्ल्यां 'रक्तदुर्गस्य' [Red Fort] समीपे मेट्रो निस्थानस्य प्रथमद्वारस्य समीपे महत् कार् यानस्फोटनेन १३ जनाः हताः। २४ जनाः व्रणिताः। व्रणिताः समीपस्थं लोकनायक जयप्रकाश् नारायण आतुरालयं प्रवेशिताः।
सोमवासरे सायं ६. ५२ वादने आसीत् स्फोटनमिति अधिकृतैः निगदितम्। प्रसिद्धस्य रक्तदुर्गस्य समीपं मन्दं चलितवत् कार् यानं महाशब्देन विस्फोटितमासीत्। अग्निप्रकाण्डः समीपस्थानि यानानि प्रसारयत्। उपदशं वाहनानि नाशितानि।
दिल्ल्यामशेषम् अतिजाग्रत्ता विज्ञापिता। स्फोटने भीकरबन्धः सन्दिह्यते इत्यनेन भीकरविरुद्धसंघः दुर्घटनास्थानमेत्य सूचनाः समग्रहीत्।
वन्दे भारतश्रेण्याः चत्वारि यानानि च उद्घाटितानि।
वाराणसी> वन्दे भारतश्रेण्याम् अन्तर्भूतानि चत्वारि रेल् यानानि प्रधानमन्त्रिणा नरेन्द्रमोदिना 'वीडियो काण्फ्रन्स् उद्घाटितानि। एरणाकुलं - बाङ्गलुरु, बनारस - खजुराहो, लखनौ - सहारसंपुरं, फिरोस् पुरं - दिल्ली इत्येतेषु मार्गेषु नूतनानि यानानि सेवां कुर्वन्ति।
बिहारे द्वितीयचरणनिर्वाचनं श्वः।
पाट्ना> बिहारस्य विधानसभानिर्वाचनस्य द्वितीयचरणं श्वः सम्पत्स्यते। सघोषप्रचारणं ह्यः समाप्तम्। प्रभाते सप्तवादनतः सायं ६ वादनपर्यन्तं मतदानप्रक्रिया भविष्यति।
द्वितीयचरणे २० जनपदस्थेषु १२२ मण्डलेषु निर्वाचनं सम्पत्स्यते। १३०२ स्थानाशिनः जनाभिमतम् अभिकांक्षन्ति। तेषु १३६ महिलाः सन्ति। ३. ७ कोटि मतदानिनः सन्ति। प्रथमचरणं षष्ठदिनाङ्के सम्पन्नम्।
'जीवरहस्यस्य पिता' जयिंस् वाट्सणः दिवंगतः।
वाषिङ्टणः> विश्वशास्त्रस्य परिवर्तनाय कारणभूतं प्राणस्य रहस्यम् अधिगतवत्सु महाशास्त्रज्ञेषु अन्यतमः जयिंस् वाट्सणः [९७] गुरुवासरे दिवंगतः। अमेरिकायां लोङ् ऐलन्ड् इत्यत्र वर्तमाने आतुरालये आसीत् तस्यान्त्यम्। जीवरहस्यमिति विशिष्टस्य 'डि एन् ए' अणुरूपस्य भ्रमणसोपानमार्ग [Revolving Staircase] इव युगलभ्रमणरूपं [double helix] विधानमधिगतवान् शास्त्रज्ञः आसीत् वाट्सणः।
१९५३ तमे वर्षे ब्रिटिश शास्त्रज्ञः फ्रान्सिस् क्रिक् इत्यनेन सह वाट्सणः डि एन् ए विधानम् अधिगतवान्। तदा सः २५ वयस्क आसीत्। २० तमशतकस्य अतिमहत्तरमिदं विधानं १९६२ तमवर्षस्य नोबेलपुरस्कारेण सम्मानितम्। ततः मोलिकुलार् बयोलजी [Molecular Biology] , जनितकश्स्त्रम् इत्यादिषु आविर्भूतानां विकासानाम् आधारः इदं डि एन् ए विधानमासीत्।
चतुरङ्ग विश्वचषकः
एरिगासि हरिकृष्णयोः विजयः।
पनजी> गोवाराज्ये अनुवर्तमानस्य विश्व चषकचतुरङ्गप्रतिद्वन्द्वस्य तृतीयचक्रस्य प्रथमक्रीडायां भारतीयौ अर्जुन एरिगासी, पि हरिकृष्णः एत्येतौ विजयीभूतौ। किन्तु विश्ववीरौ डि गुकेशः, आर् प्रग्नानन्दश्च समस्थितिविधेयौ अभूताम्।
भूतपूर्वः अवरज विश्वविजयी [Junior Champion] पि हरिकृष्णः बेल्जियराष्ट्रस्य दार्धा डैनियल नामकं पराजितवान्। एरिगासी तु उस्बकिस्थानस्य वोखिदोव षंसिदीनं च पराजितवान्।
केरलस्य राज्यस्तरीयः शास्त्रोत्सवः समारब्धः।
पालक्काट्> ५७ तमः राज्यस्तरीयः विद्यालयशास्त्रोत्सवः प्रौढोज्वलेन समारब्धः। शिक्षामन्त्री वि शिवन् कुट्टिः उद्घाटनमकरोत्। आगामिवर्षादारभ्य यः जनपदः राज्यस्तरीयशास्त्रमेलायां अधिकतमान् अङ्कान् सम्पादयिष्यति तस्मै जनपदाय सुवर्णचषकं दास्यतीति मन्त्रिणा निगदितम्।
वीथीशुनकानां विषये सर्वोच्चन्यायालयस्य सुप्रधानविधिः।
वीथिभ्यः शुनकाः अपनेतव्याः।
वीथिषु अलक्ष्येण अटनं कुर्वन्तः पशवः अपि अपनीय पालयितव्याः।
नवदिल्ली> विद्यालयाः, कलालयाः, आतुरालयाः, बस्-रेल् निस्थानानि इत्यादिषु स्थानेषु तथा च सर्वासां सामाजिककार्यनिर्वाहकभवनानां परिसरेभ्यः वीथीशुनकाः अपनेतव्याः इति सर्वोच्चन्यायालयेन आदिष्टम्। एवम् अपनीयमानान् शुनकान् वन्ध्यीकृत्य रोगप्रतिरोधसूचीप्रयोगं च कृत्वा ते अभयशिबिराणि प्रति नेतव्याः इति च नीतिपीठेन स्पष्टीकृतम्। न केवलं वीथीशुनकाः, राष्ट्रिय राज्यवीथिषु अलक्ष्येण अटनं कुर्वतः पशून् अपि अपनीय ते पृथक् बन्धनशालासु पालितव्याः इति च नीतिपीठेन उक्तम्।
शुनकप्रवेशनं निरुध्य सामाजिकसंस्थाः यष्ट्यावरणं कृत्वा संरक्षणीयाः। न्यायाधिपाः सन्दीप मेह्त,विक्रमनाथः, एन् वि अञ्जारिया इत्येतानां नीतिपीठेन अस्ति एषः आदेशः।
टि - २० चतुर्थस्पर्धा
आस्ट्रेलियां ४८ धावनाङ्कैः पराजयत।.webp)
अक्सर पटेलः।
गोल्ड् कोस्ट्> क्रीडकानां सर्वतोसमर्थप्रकटननेन [All round play] आस्ट्रेलियां विरुध्य चतुर्थी टि - २० क्रिकट् स्पर्धा ४८ धावनाङ्कैः भारतेन विजयीभूता। भारतं २० क्षेपणचक्रेषु १६७/८ , आस्ट्रेलिया १८. २ क्षेपणचक्रेषु ११९ धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः।
सर्वतोसमर्थाः अक्सर पटेलः, शिवं दुबे, वाषिङ्टण सुन्दरः इत्येतेषाम् उत्कृष्टक्रीडा एव उज्वलविजयस्य आधारः। २१ धावनाङ्कान् द्वारकद्वयं च लब्धवान् अक्सर पटेलः श्रेष्ठक्रीडकः अभवत्। अनेन पञ्चस्पर्धोपेतायां परम्परायां भारतं २ - १ इति क्रमेण अग्रे वर्तते। अन्तिमस्पर्धा शनिवासरे सम्पत्स्यते।
बिहारे मतदानम् अभिलेखं प्राप्तं - ६४. ६६%।
पाट्ना> बिहारविधानसभानिर्वाचनस्य प्रथमचरणे ६४. ६६% मतदानिनः स्वाधिकारं विनियुक्तवन्तः। गतरात्रस्य अष्टवादने बहिरागतं गणनामनुसृत्य निर्वाचनीयोगेन निगदितमिदम्। इदं प्रथमतया एव मतदानमानम् एवम् उच्चतरं सम्प्राप्तम्। आयोगेन निगदितं यत् अस्य चरणस्य मतदानप्रक्रियायां महिलानां भागभागित्वमपि अधिकतरं वर्तते।
अन्ताराष्ट्रबहिराकाशनिलयस्य प्रवर्तनानि समापयितुं नासया उद्यम्यते।
![]() |
| अन्ताराष्ट्रियबहिराकाशनिलयः। |
दशकद्वयाधिकवर्षाणि यावत् मानवराशेः अधिवासगृहरूपेण प्रवर्तमानस्य अन्ताराष्ट्रबहिराकाशनिलयस्य [International Space Station] प्रवर्तनानि समापयितुं नासा संस्था तथा अन्ताराष्ट्रियभागभागिनः च निर्णयमकुर्वन्। २०३० तमे वर्षे शान्तसमुद्रस्थे जनवासरहिते 'पोयन्ट् नेमो' - Point Nemo - इत्यत्र नियन्त्रितरीत्या निपातयितुमेव उद्दिश्यते।
Space X deorbit vehicle इति वाहनमुपयुज्य भवति ISS इत्यस्य बहिरानयनम्। जनानां किमपि दोषकारणमभूत्वा पूर्णरीत्या नाशनमेव लक्ष्यम्। १९९८ तमे वर्षे निर्मितम् अन्ताराष्ट्रबहिराकाशनिलयः २००० तमवर्षतः मनुष्यस्य वासस्थानमस्ति।
वीथीश्वानकप्रकरणे श्वः सर्वोच्चन्यायालयस्य आदेशो भविष्यति।
नवदिल्ली> वीथिषु अटनं कुर्वतां अनाथशुनकानां विषये सर्वोच्चन्यायालयः नवम्बर मासस्य सप्तमे दिने अन्तिमादेशं विधास्यति। सर्वकारान् अभिव्याप्य इतरसंस्थाभिश्च अयं विषयः कथं व्यवहर्तव्यः इति मार्गनिर्देशाः आदेशे भविष्यन्ति। न्यायाधीशस्य विक्रमनाथस्य अध्यक्षतायां वर्तमानेन पीठेनैव आदेशः करिष्यते।
दिल्लीनगरस्थानां वीथीशुनकानां प्रकरणे पत्रिकावृत्तान्तस्य आधारे पञ्जीकृतं प्रकरणमस्ति सर्वोच्चन्यायालयस्य परिगणनायाम्। आगस्ट् ११ तमे दिनाङ्के आदिष्टं यत् नगरस्थान् वीथीशुनकान् गृहीत्वा ते अभयकेन्द्रेषु उषितव्याः। अस्मिन्नादेशे प्रतिषेधे जाते प्रकरणं विक्रमनाथस्य पीठं प्रति परिवर्तितम्। तस्य सुव्यक्तः आदेश एव श्वः प्रतीक्षते।
नवसु राज्येषु मतदायकावलीपरिष्करणम् आरब्धम्।
नवदिल्ली> भारते नवसु राज्येषु त्रिषु केन्द्रप्रशासनप्रदेशेषु च समग्रं मतदायकावलीपरिष्करणम् [एस् ऐ आर्] मङ्गलवासरे समारब्धम्। मतदानकेन्द्रस्तरीयाधिकारिणः [Booth Level Officers - BLO] प्रतिगृहं गत्वा परिगणनापत्रं [enumeration form] पूरयिष्यन्ति। परिगणनाप्रक्रिया डिसम्बर् चतुर्थदिनाङ्कपर्यन्तम् अनुवर्तिष्यते। संक्षिप्तमतदायकावलिः नवमदिनाङ्के प्रकाशयिष्यते।
केरलं, तमिलनाड्, उत्तरप्रदेशः, राजस्थानं, मध्यप्रदेशः, गुजरात्, छत्तीसगढ, गोवा इत्येतेषु राज्येषु पुतुच्चेरी, आन्टमान-निकोबारद्वीपसमूहः, लक्षद्वीपः इत्येषु केन्द्रशासनप्रदेशेषु च एस् ऐ आर् प्रचलिष्यति।