OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, April 2, 2025

 अन्ताराष्ट्रियसङ्गोष्ठीसहितं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 

डो पि सि मुरलीमाधवाय साहित्यविद्याभ्यासपुरस्कारः। 

विश्वसंस्कृतसम्मेलनस्य उद्घाटनं केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिः प्रोफ.श्रीनिवासवरखेटी निर्वहति। 

पुरी> केन्द्रीय संस्कृतविश्वविद्यालयस्य तथा  लोकभाषाप्रचारसमितिः, पुरी इत्यस्य च संयुक्ताभिमुख्ये ओडीशायां पुरीस्थस्य केन्द्रीय संस्कृतविश्वविद्यालयस्य परिसरे २०२५ मार्च् २९ दिनाङ्कतः ३१ दिनाङ्कपर्यन्तं  त्रिदिवसीयं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 'विश्वहिताय संस्कृतम्' इति कृतनामधेये अस्मिन् सम्मेलने 'भारतस्य ज्ञानपारम्पर्यः आधुनिकता च' इत्यमुं प्रकरणमाधारीकृत्य विदेशानभिव्याप्य चतुश्शताधिकाः प्रबन्धाः अवतारिताः। 

  सम्मेलनमिदं केन्द्रीय संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफेसर् डो श्रीनिवास वरखेटी वर्यः उदघाटयत्। अमृतानन्दमयीदेव्याः अनुग्रहवचांसि सुविद्यामृतप्राणवर्यः वाचनमकरोत्। कार्यक्रमेस्मिन् संस्कृतभाषायै साहित्याय च दत्तं समग्रयोगदानं पुरस्कृत्य केरले श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः साहित्यविभागस्य पूर्वाधिपः प्रोफ पि सि मुरलीमाधवः साहित्य-विद्याभ्यासपुरस्कारेण समादृतः।

Tuesday, April 1, 2025

 वन्यजीविनां कृते वनविभागस्य 'वाटर् मिषन्' अभियोजना लक्ष्यं प्राप्नोति।

वन्यजन्तूनां जनाधिवासप्रवेशने आकुञ्चनम्। 

कालटि समीपे मलयाट्टूर् वनान्तरे निर्मितायाः कृतकवाप्याः जलं पिबन्तः वनगजाः। 
 

कोतमङ्गलं> वन्यजीविनां कृते वनान्तर्भागे पानजलस्रोतांसि फलवृक्षरोपणं च विधाय केरलस्य वनंविभागस्य अभियोजना फलप्राप्तिमायाति।  भोज्य-पानजलं चान्विष्य वन्यमृगाणां जनाधिवासमण्डलप्रवेशं निरोद्धुं वनान्तर्भागे जलभोज्यानां लभ्यतां दृढीकर्तुमाविष्कृता योजना अस्ति 'Mission Food fodder and Water' नामिका। तीव्रे ग्रीष्मकाले योजना प्रयोजनप्रदा अभवदिति निगम्यते। 

  वन्यजीविनां यातायातानि निरीक्ष्य वनान्तर्भागेषु यत्र तत्र वाप्यः निर्मीय जलसम्भरणमकरोत्। पिहितानि नष्टानि च प्रकृतिदत्तजलस्रोतांसि, वाप्य‌ः इत्यादीनि लघुव्ययेन पुनरुद्धाप्य उपयोगप्रदानि विधत्तानि। गजानारभ्य लघुजीविनः पर्यन्तं सम्प्राप्तुं मार्गाश्च सज्जीकृताः। प्रकृतिदत्तवापीः विना कृतकवाप्यः अपि निर्मिताः। ग्रीष्मकाले जललभ्यतां दृढीकर्तुं जलबन्धाः निर्मिताः। 

  राज्ये सहस्राधिके जलबन्धाः, ३३० वाप्यः च निर्मिताः। पूर्वं वर्तिताः १४३१ जलल्रोतांसि नवीकृत्य पानजलसञ्चयः स्थिरीकृतः। एतेषां साक्षात्कारे कृषि,राजस्व, गोत्रवर्गविभागानां सहयोगः, वनसंरक्षणसमितिः, जनजागरूकसमितिः इत्यादीनां साह्यं च प्रयोजनमभवत्।

 'आशा'प्रवर्तकानाम् आन्दोलनं ५० दिनानि व्यतीतानि। 

केशकर्तनान्दोलनं कृतम्। 

आशाप्रवर्तकाः केशकर्तनेन प्रतिषेधमाचरन्ति। 

अनन्तपुरी> केरले 'आशा'प्रवर्तकानां वेतनवर्धनादिपृच्छाः उन्नीय आरब्धम् आन्दोलनं ५० दिनानि अतीतानि। साप्ताहिकद्वयं यावत् अनशनान्दोलनं कुर्वन्ति अपि प्रशासनस्य अवगणना अनुवर्तते। पृच्छानामनङ्गीकारे, चर्चायै सिद्धतां न करोति इत्यस्मिन् प्रतिषिध्य ताः स्वकेशकर्तनं कृत्वा आन्दोलनं तीव्रं कृतवत्यः।

   उपपञ्चाशत् आशाप्रवर्तकाः केशकर्तनप्रतिषेधे भागं गृहीतवत्यः। ताभ्यः परस्परं केशकर्तनं कृतम्। कप्तितकेशैः पथसञ्चलनं कृत्वा तान् केशभारान् आन्दोलनवेदिकायाः पुरतः स्थापितवत्यः।

Monday, March 31, 2025

 हिमाचले मृत्प्रपातः - षट् मरणानि। 

षिम्ला> हिमाचलप्रदेशराज्ये कुलू प्रदेशस्थे मणिकरणगुरुद्रावा इत्यत्र मृत्प्रपाते महान् वृक्षः पतित्वा ६ जनाः मृताः।अनेके क्षताश्च। रविवासरे सायमासीदियं दुर्घटना।

 वाहनानामुपरि वृक्षः पतितवानासीत्। मृतेषु त्रयः प्रत्यभिज्ञाताः। मणिकिरणवासिनी रीना, बङ्लुरु निवासिनी वर्सिनी, नेपालीयः समीरः इत्येते मृताः त्रयः। अन्ये न प्रत्यभिज्ञाताः। ये क्षताः ते कुलूस्थंमातुरालयं प्रवेशिताः।

 म्यान्मराय विश्वस्य साह्यहस्ताः। 


नय्पिडो> म्यान्मरे भूकम्पेन क्लेशमनुभूयमानानां जनानां विश्वराष्ट्राणां साहाय्यानि प्रवहन्ति। भोज्यौषधचिकित्सासेवनाद्यैः लोकराष्ट्राणि साह्यहस्तान् प्रासारयन्। 

  चीनेन १३५ संख्यायुतः दौत्यसंघः  रक्षाप्रवर्तनाय नियुक्तः।  रष्या च  १२० सैनिकान् न्ययुङ्त। विश्वस्वास्थ्यसंघटनेन दुबाय् द्वारा समाश्वाससाहाय्यं क्रियते। भारतेन भोज्यवस्तूनि, औषधानि वस्त्राणि च म्यान्मरदुरन्तस्थानं समानीतानि। 

  चीनराष्ट्रेण १. ३८ कोटि डोलरमितस्य जीवकारुण्यसाह्यं सोमवासरतः प्राप्नोति। दक्षिणकोरियया द्विकोटि डोलर् मितस्य साह्यं दास्यति। अमेरिकया सर्वविधसाह्यं वाग्दत्तमस्ति।

Sunday, March 30, 2025

 जम्मुकाश्मीरे सुरक्षासेना-भीकरसंग्रामः।

त्रयः भीकराः निहताः; चतुर्णां सैनिकानां वीरमृत्युः।

कठुवा> जम्मुकाश्मीरे कठुवा जनपदे गुरुवासरे  सुरक्षासेनायाः भीकरैः सह संवृत्ते प्रतिद्वन्दे त्रयः भीकराः व्यापादिताः। परन्तु चत्वारः सुरक्षासैनिकाः वीरमृत्युं प्राप्ताः। द्वौ भीकरौ सजीवौ वर्तेते इति सूचनानुसारं ह्यः अपि मार्गणं भुषुण्डिप्रयोगः च अनुवर्तेते। 

 राजभागः इत्यत्र वर्तमानस्य आरक्षकनिस्थानस्य परिधौ जुतानास्थाने  आसीत् प्रतिद्वन्द्वः। त्रयाणां सैनिकानां मृतशरीराणि तद्दिने एव दृष्टानि। अन्येद्युः कृते ड्रोणयन्त्रपरिशोधने एकस्य सैनिकस्य मृतदेहोSपि अधिगतः।

 गुजराते आन्दोलनं कुर्वन्तः २००० स्वास्थविभागसेवकाः विसृष्टाः। 

अहम्मदाबादः> विविधाः पृच्छाः उन्नीय मार्चमासस्य १२तमदिनादारभ्य अनिश्चितकालान्दोलनमारब्धवन्तः स्वास्थ्यविभागसेवकाः पदच्युताः भवन्तः सन्ति। अद्यावधौ द्विसहस्राधिके सेवकाः प्रशासनेन पदभ्रष्टाः अभवन्। आन्दोलनस्य निराकरणादृते चर्चा असाध्या इति स्वास्थ्यमन्त्रिणः ऋषिकेशपट्टेलस्य अवस्थितिः। ५००० सेवकजनाः आन्दोलने वर्तन्ते।

Saturday, March 29, 2025

 नूतनस्य पाम्पन् पट्टिकाशकटमार्गस्य उद्घाटनं रामनवमीदिने भविष्यति।

  चेन्ने> तमिल्नाडे रामनाथपुरं जिल्लायां मण्डपस्य तथा रामेश्वरस्य च परस्परसंबन्धाय निर्मितस्य नूतन-पाम्पन् सेतोः उद्घाटनम् एप्रिल् मासस्य षष्ठे दिनाङ्के रामनवमीसुदिने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी करिष्यति। सेतोः पुननिर्माणप्रवर्तनम् अनुवर्त्य स्थगितानां रेल्यानसेवनानां समारम्भः च भविष्यति। उद्घाटनदिने नरेन्द्रमोदी रामेश्वरं राममन्दिरं च सन्दर्शयिष्यति। एप्रिल् मासस्य चतुर्थे दिने पञ्चमे दिने च श्रीलङ्कां संदृश्य तत्रतः रामेश्वरं प्रति प्रधानमन्त्री आगमिष्यति इति ज्ञायते॥

 म्यान्मर-तायलान्ट्राष्ट्रयोः भूकम्पः - २००+ मरणानि। 

चीन-भारत-वियट्नाम-बङ्गलादेशराष्ट्रेषु च प्रकम्पनानि। 

भूकम्पे भग्नस्य बहुस्तरभवनस्य अवशिष्टे रक्षाप्रवर्तनं क्रियते। 

नय्पिडो/बाङ्कोक्> म्यान्मरदेशस्य मध्यभागे तायलान्ट् राष्ट्रे च महानाशकारणकः भूकम्पः अजायत। भूकम्पमापिन्यां ७. ७ तीव्रतामङ्किते भूकम्पे म्यान्मरे केवलं १५० जनाः मृताः। उपसहस्रं जनाः क्षताश्च। बहूनि बहुस्तरभवनानि भग्नानि। बहवः भग्नेषु  भवनावशिष्टान्तर्भागेषु लग्नाः इति सूच्यते।

  म्यान्मरे एवाधिकानि मरणानि दुरापन्नानि। ताय्लान्टे पञ्च जनानां मृत्युः स्थिरीकृतः। द्वयोरपि स्थानयोः मृत्युसंख्या वर्धिष्यते इति निगम्यते। सहस्राधिकाः जनाः म्यान्मरे मृत्युं गताः स्युरिति अमेरिकायाः भूगर्भशास्त्रज्ञैः निगदितम्। 

 शुक्रवासरे प्रादेशिकसमयानुसारं १२. ५० प्रथमं भूचलनमनुभूतम्। ततः ६ अनुक्रमचलनानि जातानि। चीनं, भारतं, वियट्नामः, बङ्गलादेशः राष्ट्रेष्वपि प्रकम्पनानि अनुभूतानि। किन्तु जनापायः नाशः वा न वृत्तान्तीकृतः।

 प्रथमकक्ष्याप्रवेशः इतःपरं षट्वयस्कानाम्। 

अनन्तपुरी> केरले विद्यालयेषु प्रथमकक्ष्याप्रवेशाय न्यूनतमं वयः २०२६ - २७ अध्ययनवर्षादारभ्य षट् वयः इति निर्णीतम्। राज्यशिक्षामन्त्री वि शिवन्कुट्टिः निगदितवान् यत् शास्त्रीयानुसन्धानैः औपचारिकशिक्षायै बालकाः षष्ठे वयसि एव सज्जाः भवन्ति। अत एवायं निर्णयः।

Friday, March 28, 2025

 गासायां  युद्धविरुद्धपथसञ्चलनम्।

हमासं विरुध्य रोषवाक्यानि। 

केय्रो> इस्रयेलेन शक्तमाक्रमणं पुनरारब्धायां गासायां पालस्तीनीयैः युद्धविरुद्धपथसञ्चलनं विधत्तम्। पथसञ्चलने असाधारणतया  हमाससंघटनं विरुध्य च रोषवाक्यानि उद्घोषितानि। 

  "युद्धं मास्तु", " वयं न हन्तव्याः" इत्यादीनि लिखितानि कागदानि गृहीत्वा आसीत् पथसञ्चलनम्। एतदाभ्यन्तरे "हमासः बहिर्गच्छतु" इत्यादीनि उद्घोषणवाक्यान्यपि उच्चैः प्रतिस्पन्दितानीति 'ए पी' नामिकया वार्तासंस्थया वृत्तान्तीकृतम्। इस्रयेल-हमासयोर्मध्ये सम्पद्यमाने युद्धे जनाः भोज्य-इन्धन-औषधाद्यवश्यवस्तूनां निरोधेन बहुसङ्कटमेवानुभवन्ति।

 मेस्युपेता 'अर्जन्टीना' भारतमागच्छति।

 ओक्टोबरे केरले पादकन्दुकक्रीडा।

अनन्तपुरी> विश्वचषकपादकन्दुकविजेता अर्जन्टीनादलः सौहृदस्पर्धायै ओक्टोबरमासे भारतमागमिष्यति। दलस्य आगमनं दलस्य प्रस्तुतिकर्ता एछ् एस् बी सी नामकसंस्था  गतदिने प्राख्यापयत्। लयणल् मेसी अपि क्रीडकसंघे भविष्यतीति संस्थया निगदितम्। इदानीं केवलं केरलमेव अतिथिरूपेण वर्तते। 

  पूर्वम् अर्जेन्टीना वेनिस्वेलया सह सौहृदस्पर्धायै २०११ तमे वर्षे भारतमाजगाम। तदानीं कोल्कोत्तायामासीत् स्पर्धा। १४ संवत्सराणामनन्तरं विश्वचषकविजेतारः इति परिवेषेणैव मेसी संघश्च आगमिष्यन्ति।

Thursday, March 27, 2025

 सुवर्णोत्पादिका भारतीयनदी। 

   सुवर्णधारा इत्यर्थयुक्ता सुबर्णरेखा नाम भारतीयनदी एव सुवर्णोत्पादनेन प्रसिद्धा अभवत्। जार्खण्ड्, पश्चिमबङ्गदेशः,ओडिसा इत्यादिषु राज्येषु व्याप्य नदी एषा प्रवहति। ४७४ कि. मी आयता एषा नदी भारतस्य 'सुवर्णभण्डागारः' इति नाम्ना विख्याता। जारखण्डस्य राजधान्याः राञ्ज्यात् १६ कि. मी विदूरस्थस्य छोटा नाग्पूर् पीठभूभौ वर्तितस्य नाग्डि नाम ग्रामात् एव एषा नदी उद्भवति । नद्याः तटेभ्यः अनेकवारं शुद्धं सुवर्णं लब्धमस्ति इत्येतत् सुवर्णस्य सान्निध्यं दृढीकरोति। किन्तु नद्यां सुवर्णस्य उद्भवस्थानं कुत्र इति प्रश्नस्य उत्तरम् अज्ञातं भवति। नद्याः उद्भवस्थानभूताः पर्वतप्रदेशाः एव घटनायाः अस्य कारणमिति केचन अभिप्रयन्ति। किन्तु निगमनमेतत् वैज्ञानिकरीत्या न स्थिरीकृतम्। नद्याः तीरे सुवर्णं लभते चेत् तत् स्वायत्तीकर्तुं जनानाम् अधिकारः अपि अस्ति।

 मुण्टक्कै - चूरल्मला पुनरधिवासाभियोजना

मुख्यमन्त्रिणा अद्य शिलान्यासः। 

नूतननगरनिर्माणे वासगृहाणां रूपरेखा 

कल्पट्टा> केरले वयनाट्जनपदे गतवर्षे दुरापन्नेन भूस्खलनेन बन्धुजन-वासस्थानादिकं सर्वं विनष्टानां पुनरधिवासाय प्रशासनेन निर्मीय प्रदीयमानायाः अभियोजनायाः शिलान्यासं अद्य मुख्यमन्त्री पिणरायि विजयः निर्वक्ष्यति। वयनाटस्थे कल्पट्टाप्रदेशे 'एल्सण् एस्टेट्' इत्यत्र ६४ हेक्टर् मिते स्थाने अस्ति नूतनभवनसञ्चयस्य निर्माणम्। 

  पुनरधिवासाभियोजनायां वासगृहाणि, स्वास्थ्यनिलयः, सामाजिकविपणी, आधुनिकी अङ्गनवाटी इत्यादीनि कल्पितानि। दुरन्तातिजीवितेषु प्रतिपरिवाराय सप्त सेन्ट्मिते स्थाने सहस्रचतुरश्रपादमितानां गृहाणां  निर्माणमेव करिष्यति।

Wednesday, March 26, 2025

 उन्मादकं विरुध्य सामान्यजनानां युद्धं 'योद्धाव्' द्वारा। 

एकस्मिन् मासे ३८६५ सन्देशाः; योद्धाद्वारा १४५७; ६३६ संख्याकानि उन्मादकवस्तूनि गृहीतानि।

'योद्धा' नामकं मोबैल् 'आप्' [योद्धाव् इति कैरल्याम्] आह्वयितुं 9497927797 इति चलनदूरवाणीसंख्या।

अनन्तपुरी> केरले उन्मादकवस्तूनि विरुध्य सामान्यजनानां सहयोगेन प्रशासनस्य युद्धाय प्रोत्साहजनकं फलम्। उन्मादकवस्तुविक्रयिणाम् उपयोक्तॄणां च सूचनाः दातुं केरलारक्षकसेनया आविष्कृतं मोबैल् आप् द्वारा  मासत्रयाभ्यन्तरे १४५७ जनैः सूचनाः प्रदत्ताः। मार्च मासे एव ११५७ सन्देशाः आगताः। ९४९७९२७७९७ इति दूरवाणीसंख्यां प्रति मासेनैकेन ३८६५ जनाः आह्वानं कृतवन्तः। सूचनाः लब्ध्वा अन्वेषणे ६३६ प्रकरणेषु उन्मादकवस्तूनि गृहीत्वा प्रक्रमाः स्वीकृताश्च। 

  राज्यस्य शान्तिस्थितिनियमपालनविभागस्य [Law and Order] ए डि जि पी पदीयस्य मनोज् एब्रहामस्य नेतृत्वे अस्य वर्षस्य प्रारम्भे एव आरब्धः उन्मादकविरुद्धविभागः सामान्यजनस्य सहयोगेन नितरां वैभवरूपेण प्रवर्तमानः अस्ति।

 कृष्णसागरे आक्रमणं परित्यज्यते। 

यू एस् माध्यस्थे रूस-युक्रेनसन्धिः।

वाषिङ्टणः> कृष्णसमुद्रेण यातायातं सुगमं सुरक्षितं च  कर्तुं ऊर्जनिलयान् प्रति आक्रमणं निराकर्तुं च रूसराष्ट्रेण युक्रैनेन च सह पृथक् पृथक् सन्धिराविष्कृत इति यू एस् राष्ट्रेण निगदितम्। अनेन रष्यायाः कार्षिकोत्पन्नानि, ऊर्वरकाणि च सुगमतया भौगोलविपणिं प्राप्तुं शक्यते इति 'वैट् हौस्' वक्तृभिः प्रोक्तम्। वर्षत्रयातीतं युद्धं सम्पूर्णं  समापयितुं प्रयत्नः अनुवर्तिष्यते इति च तैः निगदितम्।

  रूस् युक्रैनराष्ट्रयोर्मिथः सौदी अरेब्यायां रियादे कृतायाः चर्चायाः फलं भवति पूर्वोक्तसन्धिः।

 मार् बसेलियोस् जोसफ् बावा वर्यः 'श्रेष्ठकातोलिका' पदे अभिषिक्तः। 

श्रेष्ठ कातोलिकापदे अभिषिक्तः बसेलियोस् जोसफ् बावावर्यः पदचिह्नैः सह।

बय्रूट्> क्रिस्तीयधर्मस्य याकोबाया सुरियानि ओर्तडोक्स् सभायाः उन्नतपौरोहित्यपीठे 'श्रेष्ठकातोलिका'नामके भारतीयः मार् बसेलियोस् जोसफ् बावा वर्यः अभिषिक्तः। लबननराष्ट्रे बय्रूट् नगरस्थे अट्चाने सेन्ट् मेरीस् देवालये सम्पन्ने स्थानारोहणकार्यक्रमे सुरियानिसभायाः परमाध्यक्षः इग्नातियोस् अप्रें  द्वितीयः पार्त्रियार्कीस् बावावर्यः मुख्यकार्मिकः अभवत्। 

   कुजवासरे सायं पञ्चवादने [भारतीयसमयः रात्रौ ८. ३०] आसन् अभिषेकानुष्ठानानि। पञ्चवर्षदशकैः मेत्रापोलीत्ता, कातोलिकाादि पदमूढ्य सभां नीतवतः दिवंगतस्य  श्रेष्ठकातोलिका बसेलियोस् तोमस् प्रथमबावावर्यस्य अनुगामिरूपेणैव केरलजन्मनः अस्य नूतनं स्थानारोहणम्।

Tuesday, March 25, 2025

 गासा आतुरालये इस्रयेलस्य बोम्बाक्रमणं - आतुराः मृताः।

गासा सिटी> दक्षिणगासायां बृहत्तमे आतुरालये नासर् नामके इस्रयेलेन बोम्बाक्रमणं कृतम्। आतुरालये परिचर्यायां वर्तमानाः नैके जनाः मृताः। तेषु एकः हमाससंघटनस्य मुख्यनेता इस्माइल बर्हूमः इति सूच्यते। शस्त्रक्रियानन्तरं परिचर्यमाणः षोडशवयस्कः अपि प्रत्यभिज्ञातः। अनेके जनाः व्रणिताः अभूवन्। 

 नासर् आतुरालयः हमासेन युद्धे कवचरूपेण उपयुज्यते इति सूचनामनुसृत्यैव आक्रमणं कृतमिति इस्रयेलसैन्येन निगदितम्। १७ मासाधिकं यावदनुवर्तमाने युद्धे बहुवारम् अयमातुरालयः आक्रमणाधीनः अभवत्।