OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, August 14, 2025

आगामिषु त्रिषु वा पञ्चसु वा संवत्सरेषु कृत्रिमबुद्धिमत्ता मानवानाम् अशीतिप्रतिशतं कर्माणि स्वयमेव करिष्यति। 

   सण्-मैक्रोसिस्टम्स् (Sun Microsystems) नामकस्य विश्वविश्रुतस्य तन्त्रज्ञानसंस्थानस्य सहसंस्थापकः प्रसिद्धः उद्यमधनपतिश्च खोस्ला विनोदः महतीं भविष्यद्वाणीम् अकरोत् । स अवदत् यद् आगामिषु त्रिषु वा पञ्चसु वा संवत्सरेषु कृत्रिमबुद्धिमत्ता मानवानाम् अशीतिप्रतिशतं कर्माणि स्वयमेव करिष्यति । तेन मानवानां कर्मलोपो भवेत्।

नवदिल्यां प्रवृत्ते प्रैम्स्ट्याक्-सम्मेलने (Primestack Conference) भाषमाणः स इमं विचारं प्राकटयत् । तस्य मतेन न केवलं सामान्यानि कर्माणि अपि तु यावन्ति विशेषज्ञानानि अपेक्षितानि कर्माणि सन्ति तान्यपि अनेन यन्त्रपुरुषेण अपहरिष्यन्ते । 

 खोस्लाविनोदः कथयति यद् एषा न कापि भीतिः अपितु महानवसर एव वर्तते । तस्य आशयः अयमस्ति यत् यदा कृत्रिमप्रज्ञा बौद्धिककार्याणि करिष्यति तदा मानवाः अधिकसृजनात्मकेषु कार्येषु स्वकीयं समयं प्रयोक्तुं शक्ष्यन्ते ॥


यथा पूर्वस्मिन् काले यन्त्राणि शारीरिकश्रमम् अपाहरन् तथैवेदानीं कृत्रिमबुद्धिमत्ता बौद्धिकश्रमम् अपहरिष्यति । किन्तु अस्य परिवर्तनस्य गतिः पूर्वस्मात् अतीव वेगवती भविष्यति प्रभावश्चापि सुविशालः। केचन चिन्तयन्ति यत् लुप्तानां कर्मणां स्थाने नूतनानि कर्माणि उत्पत्स्यन्ते । खोस्लाविनोदस्तु एतं विचारं पूर्णतया न अङ्गीकरोति । तस्य मतेन कर्मणः स्वरूपमेव परिवर्तते न तु केवलं सङ्ख्या ॥


चैट्-जीपीटी (ChatGPT) इत्यादीनां कृत्रिमप्रज्ञासाधनानाम् उदयः अस्य भविष्यकथनस्य प्रत्यक्षं प्रमाणम् । अतः कृत्रि मबुद्धिमत्तया सह कार्यं कर्तुं ये कुशलाः भविष्यन्ति तेषामेव भविष्यम् उज्ज्वलम् इति तस्य कथनस्य सारः ॥

 इस्रयेलाक्रमणम् 

गासा सिटीमध्ये २४ होराभ्यन्तरे १२३ मरणानि। 

जरुसलेमः> गासामभिभावयितुम् उद्दिश्य  प्रथमतया निगृहीतुं निश्चिते गासासिटीप्रदेशे इस्रयेलेन कृते व्योमाक्रमणे २४ होराभ्यन्तरे १२३ जनाः विनष्टप्राणाः अभवन्। 

  एतावत्समयाभ्यन्तरे एतावदधेके जनाः मृत्युमुपगताः इति सप्ताहाभ्यन्तरे प्रथममेव। एतदतिरिच्य भोज्यवितपणकेन्द्रं प्रति गमने २५ पालस्तीनीयाः इस्रयेलसेनायाः भुषुण्डिप्रयोगेण मृताः।

 प्रधानमन्त्रिणः सूर्यघर्योजना अग्रे सरति॥

  राष्ट्रियकल्याणं पुरस्कृत्य प्रधानमन्त्रिणा प्रवर्तिता 'प्रधानमन्त्रिसूर्यघर्-मुक्तविद्युद्योजना' महता वेगेन देशेऽस्मिन् अग्रेसरतीति केन्द्रसर्वकारेण विज्ञापितम् ॥ अस्याः कारणेन गृहेषु सौरोर्ज्वयन्त्राणां संस्थापनद्वारा नागरिकाः प्रतिमासं त्रिशतमात्रकपर्यन्तं विद्युदूर्ज्वं निःशुल्कं प्राप्नुवन्ति ॥


  चतुर्विंशत्युत्तरद्विसहस्रतमस्य वर्षस्य फेब्रुवरीमासे प्रारब्धा भवति इयं योजना। द्विसहस्रषड्विंशति-सप्तविंशतितमवित्तीयवर्षाभ्यन्तरे राष्ट्रस्य कोटिपरिमितेषु गृहेषु सौरोर्ज्वप्रणाल्याः संस्थापनं कार्यमित्यस्ति योजनायाः मुख्यलक्ष्यम्॥ एतत्कार्यसिद्धये सर्वकारेण पञ्चसप्ततिसहस्रैकविंशतिकोटिरूप्यकाणां विशाला धनराशिरनुमोदिता ॥ गृहेषु एककिलो वाट्तः त्रिकिलो-वाट्क्षमतायुक्तानां यन्त्राणां संस्थापनाय त्रिंशत्सहस्ररूप्यकाणि यावद् अष्टसप्ततिसहस्ररूप्यकाणि अनुदानं प्रदीयते ॥

 अद्यतनवृत्तानुसारम् अष्टपञ्चाशल्लक्षाधिकेषु प्राप्तनिवेदनेषु षोडशलक्षपञ्चाशत्सहस्रगृहेषु सौरोर्ज्वसंस्थापनकार्यं पूर्तिमगमत् ॥ राज्येषु च महाराष्ट्रराज्यं (२,३४,७३६) गुर्जरप्रदेशः (२,२८,५०७) उत्तरप्रदेशश्च (१,२०,८६६) क्रमशः प्रथमद्वितीयतृतीयस्थानेषु विराजन्ते ॥


  अस्यां योजनायाम् अल्पवृद्धिना सह ऋणसौविध्यं विद्युद्वितरणसंस्थानानि (DISCOM) माध्यमेन सुलभा संस्थापनप्रक्रिया तथा नेट्-मीटरिङ्ग् (Net Metering) व्यवस्थेत्यादयोऽपि लाभाः सन्ति ॥ अधिकविवरणाय पञ्जीकरणाय च www.pmsuryaghar.gov.in इति सर्वकारीयं जालस्थानं नागरिका अवलोकयेयुः ॥

  विज्ञाः शास्त्रज्ञाश्चाभिप्रयन्ति यद् एतेन सौरोर्ज्वप्रसारेण न केवलं गृहस्थानां विद्युद्व्ययभारो लघूभविष्यति अपि तु पर्यावरणहानिकरस्य अङ्गाराम्लवायोः उत्सर्जनमपि नियन्त्रितं भविष्यति ॥

Wednesday, August 13, 2025

 केरले विद्यालयेषु विशिष्टदिनेषु छात्राणां गणवेषः निरस्तः।

शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं कण्णूर् सर्वकारोच्चतरविद्यालयछात्राः उत्सवदिनेषु गणवेषनिरासमधिकृत्य निवेदयन्ति। 

कण्णूर्> केरले विद्यालयेषु श्रावणोत्सवः, क्रिस्तुमस् इत्यादीनां विशिष्टदिनानां कार्यक्रमेषु भागं कर्तुं वर्णवस्त्रं धर्तुं अवकाशः स्यात्। सोमवासरे कण्णूरस्थे मुण्टेरि सर्वकारीयोच्चतरविद्यालये नूतनं कक्ष्यासमुच्चयमुद्घाटनं कर्तुं आगतं शिक्षामन्त्रिणं वि शिवन्कुट्टिवर्यं  छात्राणां निवेदनमासीत् उत्सवदिनेषु गणवस्त्रात् मुक्तिः। 

  तदनन्तरं कुजवासरे तृश्शूर् जनपदे सम्पन्ने विद्यालयीयकलोत्सवस्य स्वागतसंघरूपीकरणवेलायां  मन्त्रिवर्यः छात्राणामपेक्षाम् अङ्गीकृत्य प्रस्तावं कृतवान्।

 नागार्जुन-उमेश-संस्कृत-महाविद्यालये संस्कृतसप्ताहस्याभवत् भव्यसमापनम्

संस्कृतसप्ताहः–परम्परा नवाचारयोरद्वितीय-सङ्गमः– डॉ.छबिलालन्यौपानेः

बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामेऽवस्थितेन कामेश्वरसिंहदरभङ्गा-संस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन अगस्तमासस्य षड्दिनाङ्कादारभ्य आयोजितस्य संस्कृतसप्ताहस्य समापनं भौमवासरे 12.08.2025 दिनाङ्के सम्पन्नम्।

संस्कृतसप्ताहस्य अन्तिमदिवसे “डिजिटल् युगे संस्कृतभाषा– परम्परासंवाहिका उत भविष्यभाषा ? इति विषयिण्याः वाद-विवादप्रतियोगितायाः, “भारतीयज्योतिषशास्त्रम् – परम्परा, विज्ञानम्, आधुनिकजीवने च तस्य प्रासङ्गिकता” इति विषयकव्याख्यानस्य, समापनसत्रस्य च आयोजनम् अभवत्।

वादविवादप्रतियोगितायां बालकृष्णः, अञ्जलिः, अञ्जूः, कबीरः, श्रुतिः, सुरेशः, राजभूषणः, मुरारी, अभिलाषा, मन्नूः, महेशः, राकेशः, कृष्णः, अमनः चेत्यादयः प्रतिभागिनः स्वोत्कृष्टस्मरणशक्त्या, भावपूर्णप्रस्तुतिना, संस्कृतप्रेम्णा च प्रेक्षकान् प्राभावयन्।

मुख्यवक्त्री डॉ.सरस्वतीकुमारी प्रावोचद्यद् ग्रह-नक्षत्राणां गतीनामध्ययनाधारितं भारतीयज्योतिषशास्त्रं वैदिककालात् प्रवर्त्तमानमेकं प्राचीनविज्ञानपरम्परारूपमस्ति। अस्य विकासः गणित-खगोल-पर्यवेक्षणादीनां सुदृढसिद्धान्तैः अभवत्। पञ्चाङ्गनिर्माणम्, कालचक्रम्, कुण्डल्यनिर्माणम् चेत्यादयो विधयः समाजे मार्गदर्शनस्य साधनानि अभवन्। आधुनिकयुगेऽपि शास्त्रमिदं आत्मबोधे मानसिकशान्तौ सम्यङ्निर्णयग्रहणे च साहाय्यकरम् अस्ति। अङ्कप्रणालीयप्रौद्योगिकीमाध्यमेन अद्यत्वेऽस्य शास्त्रस्य विस्तारोऽधिको जातो वर्तते।

सन्दर्भेऽस्मिन् सहायकप्राचार्येण वीरसनातनपूर्णेन्दुरायेणोक्तं यत् संस्कृतसप्ताहो न केवलं शैक्षणिककार्यक्रमः, किन्तु अस्माकं सांस्कृतिकमूलैः सह सम्बद्धतां प्राप्तुं सेतुभूतोऽस्ति। अवसरेऽस्मिन् आयोज्यमानाः विविधाः कार्यक्रमाः छात्राणां भाषाकौशलं, तर्कक्षमतां, सृजनशीलतां, सांस्कृतिकजागरूकतां च वर्धयन्ति।

मुख्यातिथिः पं.महानन्दझाः संस्कृतं भारतस्य सांस्कृतिकचेतनायाः, दार्शनिकगहनतायाः, नैतिकमूल्यानां च अमूल्यं निधिरूपम् अभिधाय एतद् भाविसन्ततीनां बौद्धिक-नैतिक-विकासानां कृते आवश्यकमस्तीति प्रतिपादितवान्।

कार्यक्रमसमन्वयकः डॉ.छबिलालन्यौपानेः संस्कृतसप्ताहं परम्परायाः आधुनिकतायाश्च संगमरूपेण वर्णयन् वादविवादैः, निबन्धैः, श्लोकपाठैः, व्याख्यानैः च छात्राणां प्रतिभा, सृजनशीलता, तर्कक्षमता, सांस्कृतिकबोधश्च वर्धिता इति उक्तवान्।

अध्यक्षीयोद्बोधने प्रभारिप्रधानाचार्यः डॉ.रामसंयोगरायः प्रोक्तवान् यत् संस्कृतम् अस्माकं सांस्कृतिकम् आत्मभूतम्, ज्योतिषशास्त्रं च अस्य बौद्धिकरत्नं भवति। प्रतियोगिताः व्याख्यानानि च परम्परायाः आधुनिकदृष्टेः च संगमं प्रकाशयामास।

कार्यक्रमे डॉ.आलोककुमारः, डॉ.नियतिकुमारी, डॉ.विभूतिनाथझाः, डॉ.सरिताकुमारी, मुकुन्दकुमारः अन्ये च संस्कृतप्रेमिणः उपस्थिताः आसन्।

कार्यक्रमस्य समापनं संस्कृतजयघोषेन राष्ट्रगीतेन च अभवत्, येन परिसरे संस्कृतगौरवस्य, राष्ट्रियचेतनायाः च उत्साहपूर्णं वातावरणं व्याप्तम्।

 नीतिज्ञं यश्वन्तवर्मणं विरुध्य अभिशंसनाय प्रारम्भः। 

अन्वेषणाय अङ्गत्रयोपेतसमितिः रूपीकृता।

नवदिल्ली> औद्योगिकभवनस्य सम्भरणप्रकोष्ठात् बहुप्रमाणेन धनपत्राणि अधिगतानि इत्यस्मिन् प्रकरणे अलहबादे उच्चन्यायालयस्य नीतिज्ञं यश्वन्तवर्मणं विरुध्य अभिशंसनाय लोकसभायाम् अभिशंसनप्रक्रियायै प्रक्रमः आरब्धः। सभापतिः ओं बिर्लावर्यः एतदधिकृत्य सभां निगदितवान्। 

  सर्वकारस्य नेतृत्वे प्रथमतया एव कञ्चन न्यायाधिपं विरुध्य अभिशंसननिवेदनं प्रस्तुतम्। पक्षभेदं विना १४६ सदस्यैः हस्ताक्षरीकृतनिवेदनस्य आधारे एव अभिशंसनक्रियान्वयः आरब्धः। विपक्षनेता राहुल गान्धी, भाजपा नेता रविशङ्करप्रसाद‌ः इत्यादयः निवेदने हस्ताक्षरं कृतवन्तः। 

  आरोपणमन्वेष्टुं त्रीणां न्यायाधिपानां समितिः रूपीकृता। सर्वोच्चन्यायालयस्य न्यायाधिपः अरविन्दकुमारः, मद्रास् उच्चन्यायालयस्य मुख्यन्यायाधिपः मनिन्दर् मोहन श्रीवास्तवः, कर्णाटके उच्चन्यायालयस्य वरिष्ठः न्यायवादी बी वी आचार्यः इत्येते भवन्ति समितिसदस्याः। अस्याः समित्याः आवेदनस्याधारे अनन्तरक्रियाविधयः भविष्यन्तीति लोकसभापतिः अवदत्।

 महिला विश्वचषक एकदिनक्रिकट् - 

अनन्तपुरी वेदिका भविष्यति। 

ग्रीन् फील्ड् अन्ताराष्ट्रियक्रीडाङ्कणम्, अनन्तपुरी। 

अनन्तपुरी> भारतेन आतिथ्यम् ऊढ्यमानायै महिलानां विश्वचषक एकदिनक्रिकट् परम्परायै केरलस्य अनन्तपुरी 'ग्रीन् फील्ड्' क्रीडाङ्कणं वेदिका भविष्यति। भारतस्य द्वे स्पर्धे, पूर्वान्त्यस्पर्धाः अभिव्याप्य ६ स्पर्धाः अत्र सम्पत्स्यन्ते। 

  सेप्टम्बर् ३०तमदिनाङ्कतः नवम्बर् द्वितीयदिनाङ्कपर्यन्तमस्ति विश्वचषकस्पर्धापरम्परा। पूर्वं बङ्गलुरु चिन्नस्वामिक्रीडाङ्कणे निश्चिताः प्रतियोगिताः एव केरलं परिवर्तिताः। भारतम्, इङ्गलाण्ट्, न्यूसिलान्ट्, दक्षिणाफ्रिका, पाकिस्थानं, श्रीलङ्का, बङ्गलादेशः, आस्ट्रेलिया इत्येतानि राष्ट्राणि विश्वचषके भागं करिष्यन्ति।

Tuesday, August 12, 2025

 अमेरिकायाः उत्पादान् बहिष्कर्तुं सामाजिमाध्यमेषु घोषणा उन्नीयन्ते। 

मुम्बई> भारतीयसामानानाम् उपरि ५०% शुल्कं विहितस्य यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य निर्णयस्य प्रतिषेधसूचकत्वेन अमेरिकायाम् उत्पादितानि वस्तूनि बहिष्कर्तुं सामाजिकमाध्यमैः घोषणा प्रबला वर्तते। स्वदेशीयोत्पन्नेभ्यः प्राधान्यं दातव्यमिति प्रधानमन्त्रिणः नरेन्द्रमोदिनः उद्योगप्रमुखानां च उद्बोधनस्य आधारे अस्ति सामाजिकमाध्यमेषु अमेरिकाविरोधः। 

  डोमिनोस्, मक्डोणाल्स्, पेप्सी, कोकोकोला, ऐफोण् इत्यादीनि अमेरिकीयोत्पीदान् विरुध्य अस्ति मुख्यतया प्रतिषेधः।

 इस्रयेलाक्रमणे ६ वार्ताहराः हताः। 

गासा सिटी> गासा सिटी प्रदेशे इस्रयेलस्य आक्रमणे तीव्रे जाते प्रमुखः युद्धकार्यवार्ताहरः अनस् अल् षरीफ् नामकमभिव्याप्य ६ वार्ताहराः हताः। एते सर्वे खत्तरस्य वार्ताप्रसारणी 'अल् जसीरा' इत्यस्याः प्रवर्तकाः इति सूच्यते।

 जम्मु-काश्मीरे भीकराणां गुप्तनिलयः भञ्जितः। 

श्रीनगरं> जम्मु-काश्मीरे किष्त्वारवनमण्डले भीकरैः गुप्तवासाय उपयुक्ता गुहा सैन्येन 'रोकट् लोञ्चर्' उपयुज्य भञ्जिता। द्वौ हिस्बुल् मुजाहिदीन् भीकरौ एतां गुहां सोमवासरस्य प्रभातपर्यन्तम् उपयुक्तवन्तौ इति सूच्यते। 

  अतीतैः कतिपयदिवसैः किष्त्वार - कुलगामप्रदेशेषु सुरक्षासेना तीव्रमन्वेषणं कुर्वन्ती अस्ति। पाकिस्थानात् परिशीलनं लब्धवन्तः भीकराः पर्वतप्रान्तेषु निलीयमानाः वर्तन्ते इति सूचना लब्धा आसीत्। भीकरैः सह प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युं प्राप्तवन्तौ आस्ताम्।

Monday, August 11, 2025

 संस्कृताध्ययनस्य महत्त्वम् उच्चैः घोषयितुं समयः आगतः - अधिवक्ता ए जयशंकर:।

आलुवा> संस्कृताध्ययनस्य महत्त्वं प्राधान्यं च उच्चैः घोषयितुं समयः आगतः इति समाजनिरीक्षकः अधिवक्ता च न्यायवादी ए जयशंकर वर्यः उक्तवान् ।


विश्वसंस्कृतप्रतिष्ठानस्य संघाटने अलुवा-नगरस्थे अद्वैताश्रमे आयोजितस्य राज्यसंस्कृत-दिवसोत्सवस्य  उद्घाटनसमारोहे  मुख्यभाषणं कुर्वन्नासीत्  सः।


संस्कृते केरलस्य योगदानं बहुमूल्यम् अस्ति।  भास नाटकानां  आविष्कारं प्रकाशनं  तथा 

मलयालादिमातृभाषायां संस्कृतस्य प्रभावं च स: सूचितवान् । 

"अहम् अत्यन्तं प्रसन्नः अस्मि यत् अत्र समागताः एतावन्तः मातरः बालकाः च संस्कृतं पठन्ति इति अवगत्य । विशेषतया तेभ्यः विशिष्य बालेभ्यः  अभिनन्दनं करोमि।"


सः एवमपि अवदत् यत् एकदिनं वा सप्ताहं वा संस्कृतदिवसम् आयोजनेन नालं,  परन्तु ३६५ दिवसान् यावत् आचरन्तु इति।


प्रान्तीय अध्यक्ष: डा. पी.के.   शङ्करनारायणः कार्यक्रमस्य अध्यक्षः अभवत् । ए वी नारायणशर्मा संस्कृतदिवसस्य सन्देशं प्रदत्तवान्, बालगोकुलं भगिनीप्रमुखा मायादेवी ए. वि

आशंसाम् अकरोत् ।

जिल्लाध्यक्ष अजित कुमार:  स्वागतम्  एवं जिल्ला कार्यदर्शी कीर्ती प्रभु  धन्यवादं च अवदत् ।


छात्राणां कृते प्रमाणपत्राणि अपि वितीर्णानि।

 ओपरेषन् सिन्दूरम्। 

षट् पाकिस्थानविमानानि आग्नेयास्त्रैः निपातितानि।

व्योमसेनाधिकारिणः विज्ञापनम्।

अमर प्रीतसिंहः। 

बङ्गलुरु> ओपरेषन् सिन्दूरम् इति सैनिकप्रक्रमे पाकिस्थानस्य षट् युद्धविमानानि आग्नेयास्त्रैः निपातितानीति वायुसेनायाः अधिकारी एयर् चीफ् मार्षल्  अमर् प्रीत सिंहः अवदत्। ओपरेषन् सिन्दूरे पाकिस्थानस्य आघातमधिकृत्य प्रथमतया एव ईदृशं स्थिरीकरणम्।

  बङ्गलुरुमध्ये 'एयर् चीफ् मार्षल्' एल् एम् कात्रे इत्यस्मै कृते अनुस्मरणप्रभाषणे आसीत् अमर प्रीत सिंहस्य इदं वचनप्रकाशनम्। ५ "संख्याकानि पाकिस्थानस्य युद्धविमानानि आसन्। एकं तु महत् व्योमयानं [Air craft] व्योमाक्रमणसूचनाविमानं वा स्यात्। ३०० कि मी दूरतः आसीत् एतेषां भञ्जनम्"-  तेन प्रोक्तम्। प्रमाणरूपेण उपग्रहदृश्यान्यपि तेन प्रदर्शितानि।

 रूस् - युक्रेनयुद्धसमाप्तिः

पुतिनेन सह शुक्रवासरे चर्चा इति ट्रम्पः। 

वाषिङ्टणः> सार्धत्रिवत्सरैः अनुवर्तमानं रष्या-युक्रेनयोः युद्धं समापयितुं रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः इत्यनेन सह आगस्ट् १५ तमे दिनाङ्के चर्चां विधास्यतीति डोनाल्ड ट्रम्पेन प्रस्तुतम्। यू एस् मध्ये अलास्का इत्यत्र चर्चा भविष्यतीति 'ट्रूत् सोष्यल्' सामाजिकमाध्यमेन सूचितम्। 

  उभाभ्यामपि राष्ट्राभ्यां निगृहीतान् प्रदेशान् परस्परं प्रतिसमर्पणं कुर्वन् कश्चन परिहारः एव भवेदिति ट्रम्पेन सूचितम्। किन्तु तत् दुष्करमिति च प्रस्तुतम्। युद्धं न समाप्यते तर्हि रष्यायाः उपरि उपरोधं विधास्यतीति ट्रम्पस्य भीषा वर्तते।

Sunday, August 10, 2025

 जम्मु-काश्मीरे द्वौ सैनिकौ वीरस्वर्गं प्रापतुः।

श्रीनगरं> जम्मु-काश्मीरे कुलगामजनपदस्थे काननक्षेत्रे अखाल् इत्यत्र प्रवृत्ते प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युं प्रापतुः। लान्स् नायिक् पदीयः प्रीत पालसिंहः, सैनिकः हमीन्द्र सिंहश्च एतौ। 

  आगस्टमासस्य प्रथमदिने आरब्धस्य 'ओपरेषन् अखाल्' इति कृतनामधेयस्य सैनिकप्रक्रमस्य अनन्तरं द्वौ भीकरौ सेनया मारितौ। ११ सुरक्षाभटाः आहताश्च। ड्रोण् यन्त्राणि उदग्रयानानि च उपयुज्य वनक्षेत्रे सेनया भीकरेभ्यः अन्वेषणम् अनुवर्तते।

Kashmirtwodead

 भारतस्वतन्त्रतान्दोलनस्य चालकशक्तिः संस्कृतभाषा आसीत् - डो एम् वि . नटेशः। 

डो  एम् वि नटेशः विचारसत्रे  भाषणं करोति। 

  कोच्ची> भारतीयस्वतन्त्रतान्दोलनस्य चालकशक्तिः भगवद्गीतादयः संस्कृतग्रन्थाः तथा तेभ्यः समाहृतानि, प्रसृतानि  मूल्यानि च आसन्निति  संस्कृतविद्वान् डा एम् वि नटेशः अवदत्। विश्वसंस्कृतप्रतिष्ठानस्य राज्यस्तरीयसंस्कृतसप्ताहे चतुर्थदिनस्य भाषणं कुर्वन्नासीत् सः।


संस्कृतभाषाया: चैतन्यशक्तिः तथा अस्ति । भारतीयेषु  ग्रामं ग्रामं जनेषु संस्कृतस्य उपरि तथा प्रीतिः आसीत् । या  सा प्रीतिः ब्रिट्टिष् जनानां न तथा आसीत् । ते तु "कुबुद्ध्या " संस्कृतभाषां तां संस्कृतिं च नाशितवन्तः। भारतीयानां हृदयस्पन्दनं संस्कृतं आसीत् - सः स्पष्टीकृतवान् ।

'संस्कृतं भारतस्वतन्त्रतान्दोलनं च' इत्यस्मिन् विषये विचारसत्रे भाषमाणः आसीत् नटेशवर्यः । 

      सः उक्तवान् यत् स्वामि विवेकानन्दः, महर्षि: अरविन्दः, दयानन्दसरस्वती , बालगंगाधरतिलकः, महात्मागान्धी, सुब्रह्मण्य भारती, सुभाष् चन्द्रबोसः, जवरलाल नेहरू, डो बि आर् अम्बद्करः इत्यादयः सर्वे स्वतन्त्रतान्दोलननेतारः संस्कृतविज्ञानात् प्रेरणां प्राप्तवन्तः आसन् इति। एतेषां कृते संस्कृतभाषा मानुषिबिम्बः इव आसीत्  (विराट्पुरुष: इव) । 


उपनिषद्-महाभारत-भगवद्गीतादिषु ग्रन्थेषु घनीभूतानि धार्मिक-नैतिक-देशीयोद्बोधनवाक्यानि सूक्तानि च तेषां चालकशक्तिरभूवन्। 'वन्दे मातरं, 'सत्यमेव जयते, 'उत्तिष्ठत जाग्रत' इत्येवमादिनि ध्येयवाक्यानि जनानां प्रचोदकानि अभवन् । संस्कृत भाषायाः प्राधान्यं पश्चात् , स्वातन्त्र्यप्राप्तेरनन्तरं सम्यक् अवगत्य काण् ग्रस् सर्वकारः न  स्वीकृतवन्तः इत्यपि प्रभाषकः अवदत् । यदि तथा प्रेत्या स्वीकरणं अकरिष्यत् तर्हि भारतस्य अवस्था एवं न अभविष्यत् इत्यपि सः सूचितवान् ।  भारतस्य अमृतकालं प्रति प्रयाणं कुर्वन्तः स्म वयम् । तत्र गमनं एतान् बिन्दुन् मनसि निधाय भवेत् । संस्कृतज्ञानं महदुत्तरदायित्वमस्ति इत्यपि नटेशः उद्बोधितवान् ।


  विचारसत्रे प्रमुखः चरित्रकारः डो एम् पि अजित् कुमारः अध्यक्षः आसीत्। डो वि के राजकृष्णः स्वागतं, लिजिषा सुधीशः कृतज्ञतां च अवदत्।Latest News

Saturday, August 9, 2025

 संस्कृतसप्ताहः

भारतीयन्यायसंहितायाः प्राग्रूपं ऋग्वेदे दृश्यते - न्यायवादी सजि नारायणः। 

कोच्ची> ऋग्वेदे भारतीयन्यायसंहितायाः प्राग्रूपाणि दृश्यन्ते इति यमयमि संवादः, अधिवक्तृरूपेण इन्द्रस्य उपदेशः इत्यादीन् उपस्थाप्य भारतीय मस्दूर् संघस्य भूतपूर्वः देशीयाध्यक्षः न्यायवादी सजि नारायणः प्रस्तुतवान्। विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतसप्ताहस्य तृतीयदिने 'भारतीय न्यायसंहिता संस्कृतं च' इति विषयमधिकृत्य विचारसत्रे भाषमाणः आसीत् सः। तेन प्रोक्तं यत् रामायणं महाभारतम् इत्यादीन् पौराणिकग्रन्थान् आधारीकृत्य एव अस्माकं नीतिबोधः प्रवर्तते तथापि वैदेशिकाधिपत्यं भारतीयन्यायसंहितायां द्रष्टुं शक्यते। 

  निष्पक्षः नीतिबोध एव भारतस्य सविशेषता इति "पण्डिताः समदर्शिनः" इति गीतावाक्यमुद्धृत्य सजि नारायणः अवदत्। पौराणिकाः नायकाः सर्वे सत्यनीतिधर्माणां प्रवक्तारः आसन्। 

  विचारसत्रे न्यायवादनी के एल् श्रीकला अध्यक्षा आसीत्।

 अद्य विश्वसंस्कृतदिनम्।

   प्रतिवर्षं श्रावणमासस्य पूर्णिमातिथौ विश्वसंस्कृतदिनं महोत्साहेन समायोक्ष्यते। संस्कृतभाषायाः सनातनं माहात्म्यं तस्याः सांस्कृतिकं च वैभवं सर्वान् बोधयितुमेव अयम् उत्सवः।

  इयं हि गीर्वाणवाणी विश्वस्य अतिप्राचीनासु भाषासु अन्यतमा इति मन्यते। अस्यामेव वाण्यां वेदाः उपनिषदः पुराणानि महाकाव्यानि चेति सकलाः वाङ्मयनिधयो विराजन्ते। वस्तुतः सर्वासामपि भारतीयभाषाणां जननीति कीर्त्यत एषा। न केवलं साहित्ये अपितु विज्ञाने गणिते व्याकरणे योगशास्त्रे तथान्येष्वपि बहुषु ज्ञानक्षेत्रेषु अस्याः योगदानं तुलनातीतं वर्तते।

 'ब्लू बेर्ड् - द्वितीयम् उपग्रहविक्षेपः अचिरेण। 

अनन्तपुरी> नासा - इस्रो संस्थयोः संयुक्ताभियोजना नैसार् इत्यस्मात् परं ब्लू बेर्ड् - द्वितीयम् इति अन्योपग्रहस्य विक्षेपः  भारतेन  अचिरेण भविष्यतीति ऐ एस् आर् ओ संस्थायाः अध्यक्षः डो वि नारायणः अवदत्। Indian Institute of Industrial Engineering इत्यस्य राष्ट्रियसम्मेलनम् अनन्तपुर्याम् उद्घाटनं  कुर्वन् भाषमाणः आसीत् सः।

  ब्लू बेर्ड् - द्वितीयम् इति वार्ताविनिमयोपग्रहस्य निर्माणम् अमेरिक्कीयसंस्थया कृतम्। अस्योपग्रहस्य विक्षेपणं श्रीहरिक्कोट्टातः विलम्बं विना भविष्यतीति नारायणवर्येण उक्तम्।