OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, October 25, 2025

 आन्ध्रप्रदेशे बस् याने अग्निबाधा - २० मरणानि। 

कुर्णूल्> हैदराबादतः बङ्गलुरुं गतवत् निजीयबस् याने अग्निप्रकाण्डेन २० यात्रिकाः दग्ध्वा मृताः। अमितवेगेन विपरीतदिशया प्राप्तं बैक् यानं बस् यानस्य अधः पतित्वा इन्धनसंभरण्यां अग्निबाधा आपन्ना आसीत्। 

 कुणूर् जनपदे उलिन्दाकोण्टा इत्यत्र शुक्रवासरे प्रत्युषसि त्रिवादने आसीदियं दुर्घटना। बैक् यान यात्रिकः बस्यानयात्रिकेषु १९ जनाश्च मृत्युमुपगता‌ः। मृत्युसंख्या उच्चं गमिष्यतीति सूच्यते। 

  'कावेरी ट्रावल्स्' इति संस्थायाः शयनसुविधोपेतं बस् यानमेव (Sleeper bus) दुर्घटनािधेयमभवत्। ४२ यात्रिकाः याने आसन्। दग्धानां बहवानामवस्था कठिनतरा वर्तते।

Friday, October 24, 2025

 स्वदेशभाषायां नूतनं संवादयन्त्रं समागच्छति । दशभाषाभिः भाषते। 

चित्रम् - कान्वया लिखितम्

   बंङ्गलूरु> बंङ्लूरस्थया सर्वम् ए ऐ नाम संस्थया नूतनं स्वदेशीयं बृहत् भाषारूपं (LLM) संवादयन्त्रं निर्मीयते। अनेन भरतस्य दशभाषाभिः व्यवहर्तुं शक्यते। हिन्दी, मलयाळम्, आङ्गलेयं, तमिष़्, तेलुगु, मरात्ती, गुजराती, कन्नडा, ओडिया, पञ्चाबी इत्यादयः भाषाः एव अत्र उपयुक्ताः। एतत् आङ्गलेयभाषाम् अशिक्षितानां   ग्रामीणजनानां कृते बहुसहायकं भविष्यति।

 राष्ट्रपतिः अद्य कोच्चीनगरे। 


कोच्ची> भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू अद्य कोच्चीनगरस्थस्य एरणाकुलं सेन्ट् तेरेसास् कलालयस्य शताब्द्युत्सवस्य 'लोगो' प्रकाशनं निर्वक्ष्यति। कलालयसभागारे मध्याह्ने आयोज्यमाने कार्यक्रमे राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरः,केन्द्रसहमन्त्री सुरेश गोपी, राज्यमन्त्रिणः, संसदीयसदस्याश्च भागं करिष्यन्ति।

Thursday, October 23, 2025

 नीरज चोप्राय लेफ्टनन्ट्  केणल् पदम्। 

नीरज चोप्रः लफ्टनन्ट् केणल् पदं स्वीकरोति। 

नवदिल्ली>  ओलिम्पिक्स् सुवर्णपतकविजेता नीरज चोप्रा इत्यस्मै भारतसेनायाः लेफ्टनन्ट्  केणल् पदम् प्रददात्। दिल्ल्याम् आयोजिते कार्यक्रमे रक्षामन्त्री राजनाथ सिंहः बहुमतिं समर्पितवान्। कार्यक्रमे स्थलसेनायाः अधिपः जनरल् उपेन्द्र द्विवेदी अपि भागं स्वीकृतवान्। टोकियो ओलिम्पिक्स् मध्ये कुन्तप्रक्षेपणे नीरजः भारताय विशिष्टसुवर्णं प्राप्तवानासीत्।

 ए ऐ निर्मितेषु अङ्कपत्रम् आवश्यकम्। 

अतिकुशलव्याजनिरोधाय केन्द्रस्य उद्यमः।

नवदिल्ली> कृत्रिमबुद्धिमत्ताम् [AI] उपयुज्य अतिकुशलव्याजप्रस्तुतिं  [deep fake presentation] सृष्ट्वा डिजिटल् माध्यमैः प्रसारणं निरोद्धुं केन्द्रप्रशासनेन संक्षिप्तनियमः विधत्तः। ए ऐ उपयुज्य 'अल्गोरित'तन्त्रं परिवर्त्य वा सृज्यमानानि चित्राणि चलनदृश्यानि [Videos] चाभिव्याप्य तादृशप्रस्तुतिषु अङ्कपत्राणि [Labels] अवश्यं करणीयानि। 

  ए ऐ उपयुज्य यद्वस्तु कृत्रिमतया निर्मीयते तत् वास्तविकमिति प्रतिभाति तर्हि तस्य कृत्रिमत्वं अङ्कपत्रेण प्रस्ताव्यमिति प्रशासनस्य निष्कर्षा। तदर्थं रूपीकृतेषु संक्षिप्तनियमेषु नवम्बर् तस्य दिनाङ्कपर्यन्तं  itrules.consulation@meity.gov.in इत्यत्र अभिमतानि निर्देशाश्च समर्पणीयानि।

 नयनाभिरामम् अय्यप्पस्वामिनं राष्ट्रपतिः यथेच्छं समपश्यत्। 

राष्ट्रपतिः द्रौपदी मुर्मू सन्निधाने दर्शनं करोति। 

शबरिगिरिः> 'इरुमुटिक्केट्ट्' नामकम् अर्चनाद्रव्यभाण्डं शिरसि धृत्वा, शरणप्रार्थनां कृत्वा, अष्टादशसोपानानि नग्नपादाभ्यामारुह्य भारतस्य प्रथमनागरिका द्रौपदी मुर्मू महोदया 'कन्निमालिकप्पुरम्' इति प्रथममहिलाशास्तृव्रतधारिणी भूत्वा धर्मशास्तारम् अय्यप्पस्वामिनं सम्पूर्णनयनास्वादननेन प्रणमति स्म। ४० मिनिट् समयं सन्निधाने यापयित्वा राष्ट्रपतिः 'प्रसादं' स्वीकृत्य  पूर्णहृदयेन गिरेः अवारोहयत्। 

  बुधवासरे मध्याह्ने आसीत् द्रौपदी मुर्मू वर्यायाः शबरिगिरिसन्दर्शनम्। प्रभाते ८. ४० वादने प्रमाटम् इत्यत्र सज्जीकृते उदग्रयानावतरणस्थाने अवतीर्य सा वीथीमार्गेण पम्पां प्राप्तवती। पम्पानद्यां प्रतीकात्मकस्नानानन्तरं गणेशमन्दिरं प्राप्य तत्रस्थेन मुख्यार्चकेन सज्जीकृतं 'इरुमुटिक्केट्ट्' नामकं अर्चनाद्रव्यभाण्डं स्वीकृत्य सविशेशयानेन सन्निधानं प्राप्तवती। तदनन्तरं सन्निधाने अनुवर्त्यमानम् आचार-विश्वासानुसारं क्रियाः विधाय १८ सोपानानि आरोहितवती। गर्भगृहसमीपं मुख्यार्चकः पूर्णकुम्भेन स्वीकृतवान्। ततः देवस्य दर्शनं पूर्णहृदयेन कृतवती च।

Wednesday, October 22, 2025

 जापाने इदंप्रथमतया महिला प्रधानमन्त्री। 

टोकियो> जापानराष्ट्रस्य प्रथम प्रधानमन्त्रिणीरूपेण प्रशासनपक्षस्य  'लिबरल् डमोक्राटिक् पार्टी' इत्यस्य नेत्री सनाये तकायीची चिता। ६४ वयस्का सा जापानस्य 'आयसमहिला' [Iron Woman] इति प्रख्याता अस्ति। चीनं विरुध्य शक्तं पदक्रमं स्वीक्रियमाणा सा जापानस्य आर्थिक व्यवस्थां दृढीकरिष्यतीति प्रस्तुतवती।

 अफ्गानिस्थाने भारताय स्थानपतिकार्यालयः आरब्धः।

अफ्गानिस्थाने प्रवर्तनमारभ्यमाणस्य स्थानपतिकार्यालयस्य बाह्यदृश्यम्।

नवदिल्ली> अफ्गानिस्थानेन सह नयतन्त्रबन्धपुनःस्थापनाय वर्तमानीनः नयतन्त्रकार्यालयं स्थानपतिकार्यालयरूपेण पदं चकार। २०२१ तमे वर्षे तालिबानेन अफ्गानिस्थानस्य प्रशासने प्राप्ते भारतस्थानपतिकार्यालयस्य प्रवर्तनं  स्थगयितमासीत्। 

  प्रवर्तननिरुद्धं स्थानपतिकार्यालयं पुनः प्रवर्तनसज्जं कारयिष्यतीति  गतसप्ताहे भारतसन्दर्शनं कृतवते अफ्गानिस्थानस्य विदेशमन्त्रिणे अमीर् खान मुत्तखी इत्यस्मै भारतविदेशमन्त्री एस् जयशङ्करः वाग्दानं कृत वा नासीत्। पाकिस्थानं विरुद्ध्य  प्रक्रमेषु अफ्गानिस्थानेन सह  नयतन्त्रसामीप्यं सहायकं भवेदिति गण्यते।

Tuesday, October 21, 2025

 राष्ट्रपतिः अद्य केरले।

श्वः शबरिगिरिमन्दिरदर्शनम्। 


अनन्तपुरी>  चतुर्दिनात्मकपर्यटनाय भारतराष्ट्रपतिः द्रौपदी मुर्मू वर्या कुजवासरे सायं ६. २० वादने अनन्तपुरी विमाननिलयं प्राप्नोति। राजभवने वासं कुर्वन्ती सा बुधवासरे आकाशमार्गेण शबरिगिरिमन्दिरदर्शनार्थं निलक्कल् प्राप्स्यति। अनन्तरं  वीथीद्वारा पम्पां सम्प्राप्य सविशेषयानेन शबरिगिर्यां शास्तृमन्दिरं प्राप्स्यति। 

  रात्रौ अनन्तपुरीं प्रतिनिवृत्तमाना राष्ट्रपतिः राज्यपालस्य राजेन्द्र विश्वनाथ आर्लेकरस्य आतिथ्यं स्वीकरिष्यति। २३ तमे दिनाङ्के राजभवने स्थापितां भूतपूर्वराष्ट्रपते‌ः के आर् नारायणस्य प्रतिमाम् अनाच्छादयिष्यति।

  ततः मध्याह्ने शिवगिर्यां श्रीनारायणगुरोः महासमाधिसम्मेलनस्य उद्घाटनं करिष्यति। ततःपरं पाला इत्यत्र कार्यक्रमे भागं कृत्वा कुमरकं मध्ये उष्यति। २४ तमे दिनाङ्के एरणाकुलं नगरस्थस्य कलालयस्य कार्यक्रमे भागं गृहीत्वा दिल्लीं प्रतिगमिष्यति।

 अयोध्यायां सिक्थप्रतिमासु रामायणकथाप्रदर्शनम्। 

सरयूतीरे सिक्थकौतुकागारः [Wax museum] सज्जः। 

सरयूतीरे सज्जीकृतः सिक्थसंग्रहालयः। 

नवदिल्ली> रामजन्मभूमिसन्दर्शनार्थम् अयोध्यां ये प्राप्नुवन्ति तेभ्यः रामायणदर्शनसुविधा अप्यस्ति। प्राणस्पन्दनवद्भिः सिक्थशिल्पैः राम-सीता-लक्ष्मण-हनुमदादयः सन्दर्शकान् त्रेतायुगं नेष्यन्ति। विश्वस्मिन् प्रथमः रामायण सिक्थसंग्रहालयः [Wax museum] एव सरयूनदीतीरे सज्जः अभवत्। 

  केरले आलप्पुष़ा जनपदीयः सिक्थशिल्पनिर्माणकुशलः सुनिल् कण्टल्लूर् अस्ति अस्य सिक्थकौतुकागारस्य शिल्पी। केरलपारम्पर्याधिष्ठितं भवति  अस्य संग्रहालयभवनस्य निर्माणम्। बाह्यदर्शने स्तरद्वयोपेतं केरली।भवनमिति प्रतिभासते। कथाकेलिवेषे विद्यमानाः रामः, सीता, लक्ष्मणः, रावणश्च केरलीयस्वत्वाय परिपूर्णतां ददति।

  अयोध्याविकसनयोजनायाः अंशतया अस्ति षट् कोटि रूप्यकाणां व्ययेन अस्य सिक्थकौतुकागारस्य निर्माणम्। उपदशसहस्रं चतुरस्रपादमितं विस्तारयुक्ते अस्मिन् सीतास्वयंवरः, वनवासः,लङ्कादाहः, रामरावणयुद्धम् इत्यादीनि कथासन्दर्भाणि सज्जीकृतानि सन्ति। त्रिमानप्रभावोपेतदीपाः [Three D Effect lights]  , अत्याधुनिकसुविधाश्च अत्र सज्जीकृताः।  वर्षद्वयेनैव  अस्य निर्माणं पूर्तीकृतम्। अचिरेणैव तस्य उद्घाटनं भविष्यति।

 २६ लक्षं मृद्दीपैः सरयू तीरं प्रकाशपूरितम् अभवत्। रामनामजपैः अन्तरिक्षं मुखरितम् अभवत्।  अयोध्यायै गिन्नस् पुस्तके स्थानं लब्धम्। 

   लखनौ> दीपावली पर्वणस्य अनुबन्धितया ह्यस्तन्यां सायं सन्ध्यायाम् अयोध्यायां २६ लक्षं मृद्दीपाः प्रकाशिताः।  उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गिन्नस् अधिकारिणः प्रमाणपत्रे स्वीकृतवान्।  २६१७२१५ तैलदीपानां प्रदर्शनं तथा  एकस्मिन् समये अनेकैः जनैः दीपाराधना कृता इत्यस्मै च विश्ववैशिष्ट्य-रेखाङ्कित-पुस्तके स्थानं लब्धम्।  गिन्नस् विभागस्य प्रमाणपत्रम् च अलभत। ( चित्रम् ओण् लैन् माध्यमतः स्वीकृतम् )


Monday, October 20, 2025

 ए.बी.आ.एस्.एम्. राष्ट्रियाधिवेशने त्रिभ्यः शिक्षकेभ्यः “शिक्षाभूषणसन्मानः” प्रदत्तः

गुरुः बालकस्य स्रष्टा, पालकश्च अज्ञानस्य संहारकश्च भवति – अवधेशनन्दगिरिः।

    सीकरा> केशवविद्यापीठे (जामडोली–जयपुरे) आयोजिते अखिलभारतीयराष्ट्रियशैक्षिकमहासभायाः नवमे राष्ट्रियाधिवेशने देशस्य त्रिभ्यः शिक्षकेभ्यः अस्मिन् संवत्सरस्य शिक्षाभूषणसन्मानः प्रदत्तः।

    राजस्थानस्य उदयपुरस्य प्रो. भगवती प्रकाश शर्मा, (गौतम बुद्धविश्व विद्यालयस्य कुलपतिः) हरियाणायाः प्रोफ. सुषमा यादवः, (दिल्ली विश्वविद्यालयस्य प्राध्यापिका एवं हरियाणा केन्द्रीय विश्व विद्यालयस्य पूर्व कुलपतिः) केरळस्य वि. जे. श्री कुमारः (अमृत संस्कृत उच्च माध्यमिक विद्यालयः कोल्लम्) च सम्मानिताः। 

  एषः सम्मानः महासभायाः महासचिवेन आचार्येण अवधेशनन्दगिरि-महाभागेन  राष्ट्रिय-स्वयंसेवक-संघस्य वरिष्ठ पदाधिकारिणा सुरेशसोनिना सह प्रदत्तः।

सन्दर्भे अस्मिन् मुख्यातिथिः आचार्यः अवधेशनन्दगिरिः अवदत्  “गुरुः बालकस्य स्रष्टा, पालकः, अज्ञानस्य संहारकश्च भवति। शिक्षा मनुष्यं पुरुषार्थवन्तं करोति, जीवनं च पुण्येन पूरयति। गुरवः समाजनिर्माणे महत्त्वपूर्णां भूमिकां वहन्ति।” इति।

सम्मानितेभ्यः शिक्षकेभ्यः  एकलक्षरूप्यकाणां राशिः, प्रशस्तिपत्रं, रजतपतकं च सम्मानरूपेण दत्तानि ॥

 प्रथमम् एकदिनम् आस्ट्रेलियया विजितम्। 

पेर्त्> वृष्ट्या विरसं कारिते प्रथमे एकदिनक्रिकट् प्रतिद्वन्द्वे आस्ट्रेलिया भारतं सप्त द्वारकैः पराजयत। वृष्टिकारणात् मध्येमध्ये स्थगिता स्पर्धा २६ क्षेपणचक्रैः आकुञ्चिता आसीत्। १३६ धावनाङ्कान् सम्प्राप्य भारतस्य क्रीडा समाप्ता। 

  प्रत्युत्तरक्रीडायां पुनरपि वृष्टीक्रीडा जाता। अतः वृष्टिनियमेन आस्ट्रेलियायाः विजयलक्ष्यं १३१ इति पुनर्निर्णीतम्। २१. १ क्षेपणचक्रैः ते त्रीणां ताडकानां विनष्टे लक्ष्यं सम्प्राप्तवन्तः।

 महिला विश्वचषक क्रिकट्।

भारतस्य इङ्गलाण्टं प्रति पराजयः। 

पूर्वान्त्यसाध्यता अस्पष्टा। 

इन्दोरं> पेर्त् मध्ये पूरुषक्रिकट्गणस्य पादपतनस्यानन्तरं भारतस्य महिलागणस्यापि पराजयः। महिलानाम् एकदिनक्रिकट् विश्वचषक क्रिकट् स्पर्धासु भारतेङ्लण्टयोः प्रतियोगितायां भारतगणस्य पराजयः अभवत्। उत्साहभरितस्य प्रतिद्वन्द्वस्य अन्तिमक्षेपणचक्रे भारतस्य विजयाय १४ धावनाङ्केषु अपेक्षितेषु ९ धावनाङ्कान् सम्पाद्य भारतगणं पराभवमाप। प्राप्ताङ्कसूचिका - इङ्गलाण्टः ५० क्षेपणचक्रेषु २८८/८, भारतं २८४/६। 

 अनुस्यूततया तृतीयः पराजयः भवति भारतस्य। अनेन पराजयेन भारतस्य पूर्वान्त्यप्रवेशः मन्दभाग्यं विधत्तः।

Sunday, October 19, 2025

 तन्वि शर्मा पिच्छकन्दुकवीरतायाः अन्तिमचरणे।

तन्वी शर्मा।

गुवाहाटी> विश्व जूनियर् बाड्मिन्टण् चाम्प्यन्षिप् [पिच्छकन्दुकवीरतास्पर्धा ] इत्यस्य अन्तिमप्रतिद्वन्द्वे भारतस्य क्रीडिका तन्वी शर्मा क्रीडिष्यति। तायलान्ट् राष्ट्रस्य अन्यापत् पिच्चित् प्रीचसाक् नामिका अस्ति प्रतिद्वन्द्विनी। 

  चीनस्य लियू सियां पूर्वान्त्यस्पर्धायां पराजित्य एव तन्वी शर्मणः अन्तिमचरणप्रवेशः। २००८ तमे वर्षे सैना नेवाल् इत्यस्याः वीरतापदप्राप्त्यनन्तरं प्रथमतया एव काचन भारतीयक्रीडिका अन्तिमस्पर्धां प्रविशति।

 दिल्ल्यां राज्यसभासदस्यानाम् आवाससमुच्चये अग्निप्रकाण्डः। 


नवदिल्ली> राजधान्यां अतिशक्ते सुरक्षामण्डले वर्तमाने राज्यसभासदस्यानाम् अधिवाससमुच्चये 'ब्रह्मपुत्र अपार्टमेंट्' नामके शनिवासरे बृहदग्निप्रकाण्डः दुरापन्नः। दीपावल्युत्सवस्य विरामदिनमासीदित्यतः राज्यसभासदस्याः नासन्। जनापायः न वृत्तान्तीकृतः। 

  नगरहृदये अतिसुरक्षामण्डले वर्तमाने बिषम्बर् दास मार्गे भवनसमुच्चये  शनिवासरे मध्याह्ने १२. ३० वादने आसीत् अग्निबाधा। अग्निबाधायाः कारणमधिकृत्य औद्योगिकं दृढीकरणं नागतम्। किन्तु दीपावलिमनुबन्ध्य बालकैः विस्फोटितेभ्यः ध्वनकेभ्यः  अग्निस्फुलिंगाः अलक्ष्येण सञ्चितेषु वस्तुषु पतित्वा एव दुर्घटना जाता इति सूच्यते।

  संसद्सभायाः २०० मीटर् मिते दूरे वर्तमानः अस्ति अग्निबाधितः आवाससमुच्चयः। गृहोपकरणानि, कार्-द्विचक्र यानानि इत्यादीनि अग्निसात्कृतानि। अधःस्तरस्थानि अष्ट वासस्थानानि पूर्णतया भस्मीकतानि।

 भारत-आस्त्रेलिया एकदिनक्रिकट् परम्परा अद्य आरभ्यते। 

मेल्बणः> भारत-आस्त्रेलिययोः मिथः एकदिनक्रिकट् परम्परायाः रविवासरे आस्त्रेलियस्थे पेर्त् नगरे शुभारम्भः भवति। २३ तमे दिनाङ्के अडलेय्ड् मध्ये, २५ तमे दिनाङ्के सिड्नी नगरे च इतरौ प्रतिद्वंद्वौ सम्पत्स्येते। 

  शुभ मान गिलस्य नायकत्वे भारतगणः आस्त्रेलियां सम्प्राप्तः। वरिष्ठक्रीडकौ विराट कोली, रोहित शर्मा च गणे वर्तेते इत्येतत् आराधकानाम् उत्साहं वर्धयति।

 ओडिंगावर्याय केनियाराष्ट्रस्य  अन्त्याञ्जलिः। 

अन्त्यदर्शनाय जनसम्मर्दः; भुषुण्डिप्रयोगे ४ मरणानि।


अन्त्येष्टिक्रिया अद्य। 

नेय्रोबी> केरले दिवंगतः केनियाराष्ट्रस्य भूतपूर्वप्रधानमन्त्री, वर्तमानीनविपक्षनेता रयिला ओडिंगा इत्यस्मै प्रियनेत्रे केनियनागरिकाणां प्रेमपूर्वान्त्याञ्जलिः। ओडिंगावर्यस्य अन्त्यदर्शनाय  जनसम्मर्दे अनियन्त्रिते सुरक्षाधिकारिभिः कृते भुषुण्डिप्रयोगे चत्वारः नागरिकाः मृत्युभूताः। बहवः आहताः च। सामाजिकदर्शनाय भौतिकशरीरे 'कसरानि' पादकन्दुकक्रीडाङ्कणे प्राप्ते आसीत् अनियन्त्रितः जनसम्मर्दः। 

  अद्य 'बोण्टो' इत्यत्र अस्ति अन्येष्टिक्रियाः यत्र ओडिंगावर्यस्य कुलभवनं वर्तते।